SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Grammar घजल्लंकारयुक्ताद्या भावे पुंस्त्रीनपुंसके । संज्ञायां प्रासवासादावकर्तरि च कारके ।। करणे चाधिकरणे धादिरन्यत्र चेष्यते । ज्ञेयो धात्वर्थसंबंधे काणं खं तुं विशेषणात् ।। कन्यार्थोपदेशोपि ज्ञाता पूज्यो मतस्सताम् । प्रकीर्णतन्त्रमित्येवं पादप्रकरणस्थितिः॥ यद्यप्यन्यानि कार्याणि पादेवेषु समासते। तथापीयंति बाहुल्याभिप्रायेणोदितानि हि ।। एवं शास्त्रमिदं सूत्रमात्रेण पठितं सदा। तदेति कापि सौभाग्यलक्ष्मीः किं नेति शृण्वताम् ।। From this it will be noticed that the sixth Pāda of the संधिप्रकरण and the seventh of the नामप्रकरण, both of which are omitted by Durgasimha, formed a part of the text of the Sūtrapatha as they do in No. 281 of 1875-76 [D Serial No. 22 above] and other allied Mss. Secondaly, the hit section of the Kātantra school which Durgasimha attributes either to Kātyāyana or to some other author is here expressly attributed to Śākațāyana and may perhaps have formed part of his school of grammar. In this connection we may refer to No. 353 of Notices of Sanskrit Mss. Second Series, Vol. 1, where commentary upon the verse वृक्षादिवत् etc. of दुर्गाचार्य रघुनंदन शिरोमणि saysअथ कृदंताः शब्दाः सर्ववर्मणा कथं न व्युत्पादिताः वररुचिना वा कथं व्युत्पादिता इति शिष्यजिज्ञासायां प्रतिपादयन्नाह वृक्षवदित्यादि ।। Ends - गलिते वाड्मनःकायमले संस्कृतया गिरा। मात्मा निर्म(ल)तां बिभ्रत्प्रामोत्यभिमतं फलम् ॥ .............................."पादप्रकरणस्थितिम् । पठतां शास्त्रमाभाति करस्थं शार्ववर्मणम् ।। द्विजराजजोगराजोरचयद्देदीपनाय शिष्याणाम् । पादप्रकरणसङ्गतिमेतां कातंत्रसूत्राणाम् ॥ इति जोगराजविरचिता पादप्रकरणसङ्गतिः समाप्ता ॥ बहुलक्षणलक्ष्यकलाभरितो द्विजराज इवोक्तिसुधाकिरणः । विनिवारितशिष्यततीतिमिरो जयति प्रथितो द्विजराजवरः ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy