SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Reference E. Sārasvata तत्पट्टेजनि हेमहंससुगुरुः सवर्त्र जाग्रद्यशाः आचार्या अपि रत्नसागरवरास्तत्पट्टपद्मार्यमा । श्रीमान् हेमसमुद्रसूरिरभवच्छ्री हेमरत्नस्ततस्तत्पट्टे प्रभुसोमरत्नगुरवः सूरीश्वराः सद्गुणाः ॥ ५ ॥ तत्पट्टोदयशैलहे लिरमलश्रीजेसवालान्वयालंकारः कलिकालदर्पदमनः श्रीराजरत्नप्रभुः । तत्पट्टे जितविश्ववादिनिवहा गछाधिपाः संप्रति सूरिश्रीप्रभुचंद्रकीर्तिगुरवो गांभीर्यधैर्याश्रयाः ॥ ६ ॥ तैरियं पद्मचंद्राव्होपाध्यायाभ्यर्थनात्कृता । शुभाशु (सु) बोधिकानाम्नी श्रीसारस्वतदीपिका ॥ ७ ॥ श्रीचंद्रकीर्तिसूरींद्र पादांभोजमधुव्रतः । कीर्तिरिमां टीकां प्रथमादर्श के लिखत् ॥ ८ ॥ भज्ञानध्वांतविध्वंसविधाने दि ( दी ) पिकानिभा । द( दी )पिकेयं विजयतां वाच्यमाना बुधैश्चिरं ॥ ९ ॥ इति श्रीमन्नागपुरीयतपागछाधिराजभट्टारकश्रीश्रीचंद्रकीर्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका संपूर्णा ॥ ग्रंथानं ७००० || At the end of the first af we have :बोधिकायां क्लृप्तायां सूरिश्रीचंद्रकीर्त्तिभिः । स्यादीनां प्रक्रिया पूर्णा बभूवे सुमनोहरी ॥ १ ॥ तेषामेव हि सच्छिष्यो हर्ष कीर्त्यख्यसेवकः । लिषनोपज्ञतामस्याः प्रपेदे प्रीतमानसः ॥ २ ॥ 229 इति श्रीनागपुरीयतपोगछाधिराजभ० श्रीचंद्रकीर्तिसूरिकृतायां सारस्वतटीकायां प्रथमवृत्तिः ॥ - • Rājendra Lal Mitra, Notices, Vol. VIII, p. 88. Calcutta Sk. College Catalogue No. 20, p. 85. सारस्वतप्रक्रियावार्त्तिक No. 199 Size - 10 in. by 4 in. Extent – 63 leaves, 13 lines to a page, 52 letters to a line. Sarasvataprakriyāvārttika 354 A 1882-83
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy