SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 228 Age -- The Ms. looks much old. Author - Candrakirti; for an account of this author as given in the prasasti of this Ms. and elsewhere, see Dr. R. G. Bhandarkar's Report for 1882-83, p. 43 and appendix II MM., p. 227. Subject : Begins ॐ परमात्मने नमः ॥ Ends Grammar Commentary on the सारस्वतप्रक्रिया of अनुभूतिस्वरूपाचार्य. The first वृत्ति ( end of तद्धित ) ends on fol. 79a, and the second ( end of आख्यात ) on fol. 137a. नमोस्तु सर्वकल्याणपद्मकाननभास्वते । जगत्तिनाथाय पराय परमात्मने ॥ १ ॥ नमः श्रीगुरवे चारुबुद्धये दत्तसिद्धये । मतिप्रदानशीलायै सरस्वत्यै नमो नमः॥ २ ॥ • अथ श्रीमत्परमहंस परिव्राजकाचार्य: श्रीअनुभूतिस्वरूपो निःशेषविघ्नसंघातशांत्यर्थं सत्स्वपि देवेष्वपरेष्वैहिकामुष्मिकफललिप्सुस्तांश्च फलद्वयदानाक्षमानपास्य भगवन्नमस्कृतिपूर्वकं सारस्वतीं प्रक्रियां चिकीर्षुः सरस्वतीदत्तवर भादावेव प्रस्तावना श्लोकमाह || प्रणम्येत्यादि ॥ - - इति कृत्प्रक्रियान्याख्या ॥ सुबोधकायां कृतायां सूरिश्रीचंद्रकीर्तिभिः । कृत्प्रत्ययानां व्याख्यानं बभूव सुमनोहरं ॥ १ ॥ तीर्थे वीरजिनेश्वरस्य विदिते श्रीकौटिकाख्ये गणे श्री मच्चान्द्रकुले वटोद्भवबृहद्छे गरिम्लान्विते । श्रीमनागपुरीयका व्हयतया प्राप्यावदातेधुना स्फूर्ज. रेगुणालया (v. 1. न्विता ) गणधर श्रेणी सदा राजते ॥ २ ॥ वर्षे वेदमुनींद्रशंकरमिते (१९७४) श्रीदेवसूरिः प्रभुजैज्ञेभूत्तदनुप्रसिद्धमहिमा पद्मप्रभुः सूरिराट् । तत्पट्टे प्रथितः प्रश ( स ) वशशभृत्सूरिस्सतामादिमः सूरींद्रास्तदनंतरं गुणसमुद्राव्हा बभूवुर्बुधाः ॥ ३ ॥ तत्पट्टे जयशेखराख्यसुगुरुः श्रीवज्रसेनस्ततस्तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियोद्योतकः । तत्पट्टे प्रभुरश्नशेखरगुरुः सूरीश्वराणां वरस्तत्पट्टांबुधिपूर्णचंद्रसदृशः श्रीपूर्णचंद्रप्रभुः || ४ ||
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy