SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 220 Grammar Extent -- (20-3 = ) 17 leaves, 13 lines to a page, 35 lettors to a Hune. Description - Country paper. Devanāgari characters, bold and clean writing generally correct. Square blanks in the centre, margins ruled in black, red chalk used. Foll. 2-4 missing, and fol. 5 much torny otherwise complom. Contains the text of the guy only. Age - Old in appearance. For all other particulars see No. 167 above. Begins-नमः श्रीचिदात्मने। श्रीसर्व जिनं नत्वा स्मृत्वा सारस्वतं महः। सारस्वते धातुपाठं वक्ष्ये संक्षेपतः स्फुटम् ॥ १॥ स्वरांताश्च हसंताश्च प्रकाश्यते क्रमादिह । दशस्वपि गणेष्वेवं विज्ञेया धातवो बुधैः ॥ २॥ उदात्तेतः स्मृता येत्र परस्मैपदिनो हि ते। भनुदात्तेतो डिन्तोप्येवमात्मनेपदिनः पुनः ॥३॥ etc. Ends - बडाता यङलुगम्ता ये सांता यंताश्च धातवः । तेषामपि पुरस्तद्वयोज्या दश विभक्तयः ॥ ११ ॥ कत्तक्तौ स्फुर्यदेतेषामेता दश विभक्तयः। कर्मोक्तौ चापि भावोक्तौ स्युस्तथैव xxxx॥ १२ ॥ श्रीमन्नागपुरीया x तपोगणकजारुणाः। श्रीचंद्रकीर्तिसूरींद्रा चंद्रवच्छुभकीर्तयः ॥१३॥ तच्छिष्या हर्षकीया॑ह्वाः सूरवो व्यदधुः स्फुटं । धातुपाठमिमं रम्यं सारस्वतमतानुगं ॥ १४ ॥ पंडेलवालसदशे हेमसिहाभिधः सुधीः। तस्याभ्यर्थनया ह्येषो निर्मितो नंदनश्चिरं ।। १५॥ इति श्रीनागपुरीयतपागच्छीयश्रीश्रीश्रीश्रीश्रीश्रीहर्षकीर्तिसूरिविरचिते सार स्वतीये धातुपाठः संपूर्णः ॥ Reference --Jinaratnakosa, Vol. I, p. 197 (under Dhatupatha).
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy