SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ E.. Sarasvata 219 Age -Samvat 1892. Author - Candrakirti. Subject -- This is the same as the commentary called Subodhika. .... .See No.9 of 1868-69 [ = Serial No. 212 below]. -Begins - श्रीगणेशाय नमः। नमोऽस्तु सर्वकल्याणपद्मकाननभास्वते। जगत्रितयनाथाय पराय परमात्मने ॥१॥ . नमः श्रीगुरवे चारबुद्धये दत्तसिद्धये । । - मतिप्रदानशीलायै सरस्वत्यै नमो नमः ॥२॥ अथ श्रीपरमहंसपरिव्राजकाचार्यः श्रीअनुभूतिस्वरूपा निशेषविनसंघातशांत्यर्थ सत्स्वपि देवेष्वपरेष्वैहिकामुष्मिकफललिप्सुस्तांश्च फलषयं दानयास्य भगवन्नमस्कृतिपूर्वकं सारस्वतीप्रक्रियाचिकीर्षुः सरस्वतीदत्तवर भादा वेव प्रस्तावनाश्लोकमाह-प्रणम्येत्यादि । Ends - इति कृत्प्रक्रिया व्याख्याताः । सुबोधिकायां कृ(? क्ल)प्तायं सूरिश्रीचंद्रकीर्तिभिः । कृत्प्रत्ययानां व्याख्यातं बभूव सुमनोहरं ॥१॥ तीर्थे वीरजितेश्वरस्य विदिते श्रीकौटिकाख्ये गणे etc. etc. Finally, श्रीचंद्रकीर्तिसूरींद्रपादाम्बोजमधुब्रतः । हर्षकीर्तिरिमा टीकां प्रथमादर्शकेलिखत् ॥८॥. अज्ञानध्वांस(? 'त)विध्वंसविधाने दीपिकानिभा। दीपिके(य) विजयतो(? ता) वाच्यमाना बुधैश्विरम् ॥९॥ इति श्रीमन्नागपुरीयतपागछाधिराजश्रीचंद्रकीर्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका संपूर्णाः । ग्रंथाग्रे०॥ १०००॥"संवत् १८९२ का ॥ मिती १ प्रासौजवुदि १३ तेरस ॥ Published: Kashi Sanskrit Series Granthamala 111 (व्याकरणविभागे त्रयोदशं पुष्पं) by जयकृष्णदास हरिदास गुप्त. Chowkhamba Skr. Series, 1941. सारस्वतधातुपाठ .. No. 190 Sārasvata-Dhātupātha 439 1882-83 Size -101 in. by 4t in.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy