SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 04 Grammar Author - Hemahamsagani, who composed the work in Samvat 1515. Subject — A treatise explaining the meaning and use of the several grammatical maxims or Nyāyas, necessary for the interpretation of grammatical sūtras, according to the School of Hemacandra, the author of Sabdanušāsana. All these Nyāyas are enumerated together, on the first two loaves. They are about 140 in number. Then the author begins his explanation. Begins - उरूपाय नमः श्रीमद्हैमव्याकरणाय च । श्रीसोमसुंदरगुरूत्तंसाय च नमो नमः ॥१॥ अथ ये तु शास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थ यत्नः क्रियते॥ स्वं रूपं शब्दस्याशब्दसंज्ञा १ सुसर्वार्धदिक्शन्देभ्यो जनपदस्य २ ".................................. नानिष्टार्था शास्त्रप्रवृत्तिः ५७ एते न्यायाः प्रभुश्रीहेमचंद्राचार्यैः स्वोपज्ञसंस्कृतशब्दानुशासनबृहवृत्तिप्रांते समुचितास्तैरसमुचितास्त्वेते।। प्रकृतिग्रहणे स्वार्थिकप्रत्ययांतानामपि ग्रहणं १ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव २ यत्राम्यस्क्रियापदं न श्रूयते तत्रास्ति भवंतीपरः प्रयुज्यते ६५ इत्येते पंचषष्टिः पूर्वैः सह द्वाविंशं शतं न्याया ब्यापकाज्ञापकादियुताश्च । भत्तः परं तु ये वक्ष्यते केचियापकादिरहिताश्च ते चामी॥ यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः १ ................................... भ्यायाः स्थविरयष्टिप्रायाः १८ एतेऽष्टादशन्यायाः पूर्वैः सर्वैः सह चत्वारिंशं शतं स्तोकस्तोकवतम्या: एकस्त्वयं बहुवक्तव्यः शिष्टनामनिष्पत्तिप्रयोगधातूनां सौत्रत्वाल्लक्ष्यानुरोधाद्वा सिद्धिः ॥ इति श्रीहेमचंद्रव्याकरणस्थन्यायसंग्रहः ।। श्रीसूरीश्वरसोमसुंदरगुरोर्निश्शेषशिष्याप्रणीगैजेंद्रः प्रभुरनशेखरगुरोर्देदीप्यते सांप्रतं । तच्छिष्याश्रवहेमहंसगणिना श्रीसिद्धहेमाभिधे न्याया व्याकरणे विलोक्य सकलाः संसंगृहीता इमे ॥ १॥ ............... ........ .. ................ ..
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy