SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Grammar मोहद्रोहवनप्लुषः स्मरपिषः प्रध्वस्तदोषद्विषः 'पापक्लषमुषः सनद्गतरुषश्चारित्रलक्ष्मीपुषः। पुण्यश्रीसजुषः प्रशांतवपुषः स्फूर्जयशोज्योतिषस्तस्पट्टे जिनसिंहसूरिगुरवो नंदति दिव्यौजसः ॥ २॥ श्रीभकबरराजाधिपसंसत्संप्राप्तभव्यकीर्तीनाम् । तेषां गुलाजानां धर्ये राज्ये सुविख्याते ॥ ४ ॥ श्रीमद्योधपुरदंगे सूरसिंहमहीपतौ। प्राज्यराज्यश्रियं शश्वच्छास्तरि प्रभुतोदये ॥५॥ भूमिषड्रसतुंगीश (१६६१) संख्ये वर्षे सुखाधिके। मासि कार्तिकि केकांते सुदिने सप्तमीदिने ॥६॥ . पुत्रीत्वेन सुरी ब्राह्मी शरण्यं ब्रह्मणः श्रिता। , विद्याधिक्यपराभूता येषां तेऽमी जयंत्विह ॥७॥ ज्ञानविमलनामान उपाध्याया गुणाश्रयाः। तर्कसाहित्यसिद्धांतप्रमुखग्रंथसद्वियः ॥ ८॥ तेषां शिष्यवरैश्चक्रे श्रीश्रीवल्लभवाचकैः। ... . दुर्गपदप्रबोधोयं प्रकटज्ञानहेतवे ॥ ९॥ श्रीहेमचंद्रसूरींद्रकृतलिंगानुशासने। . विद्यते या शुभा वृत्तिस्तस्या दुर्गार्थबोधदः ॥ १० ॥ विहितोस्ति विमृश्यायं शास्त्रबंदमनेकशः।। तथापि वितथं यत्स्याबाबोध्यं विबुधैरिह ।। १९ ॥ सहस्रद्वितयं ग्रंथमानमत्रोदितं शुभं। गणनयाथ वर्णानामनुमित्यावसीयते ॥ १२ ॥ इति श्रीदुर्गपदप्रबोधः समाप्तः ॥ Colophon – Fol. 4la - इति श्रीज्ञानविमलोपाध्यायमिशिष्यवाचनाचार्यश्री. वल्लभगणिविरचिते श्रीहेमचंद्राचार्यविरचितस्वोपज्ञालिंगानुशासनवृत्तिदुर्गपदप्रबोधे परलिंगदुर्गपदप्रबोधः समाप्तस्तत्समाप्तौ च समाप्तोयं श्रीदुर्ग पदप्रबोधः । Roferonce. — The text of Lingānusāsana has been edited with the 'author's own com. (वृत्ति) and a German translation by R.O. Franke in 1886. The Surasimha of Yodhapura is the same as he who reigned from 1594-1612 A. D. His other name was Siwai Rāja (see Princ. Vol. II p. 259). For other manuscripts see Jinaratnakosa, Vol. I, p. 338.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy