SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ C. Hemacandra 1349 दुर्गपदप्रबोध Durgapadaprabodha (लिङ्गानुशासनवृत्ति) - (Linganusāsanavrtti) No. 72 1884-87 Size – 10 in. by 44 in. Extent-41 leaves, 16 lines to a page, about 51 letters to a line. Description-Country paper. Devanagari characters with prstha māsrås, square blanks in the centre, bold and very clear writing, generally accurate, with occasional marginal corrections. Complete. Age-Much old in appearance. Author -- Śri Vallabha styled Vācanācārya. Subject - A Commentary on Hemacandra's Lingānušāsana and its for by the same. Begins - स्वस्ति श्रीदायकं देवनायकं शांतिनायकं । सदबुद्धिदायक शास्त्रकारिणां प्रणिपत्पशं ॥१॥ ज्ञानविमलपाठकशिष्यश्रेष्ठः प्रतन्यते । दुर्मपदप्रबोधोयं श्रीश्रीवल्लभवाचकैः ॥२॥ श्रीहेमचंद्रसूरींद्रकृतं लिंगानुशासनं । वर्तते यद्वरं तस्य वृत्तिदुर्गार्थबोधकः ॥ ३ ॥ त्रिभिर्विशेषकं ॥ नामकोपादिशास्त्राणि प्रदृश्याभिविमृश्य च । कृतास्ति लौकिकी वार्ता कापि संस्कृतवागिह ॥४॥ प्रतिपर्यायमत्रोका न शास्त्रांतरढुंढिका । विद्वन्मुख्या इह ग्रंथे ग्रंथगौरवभीरुभिः ॥५॥ .. . तत्रादौ कांतशब्ददुर्गपदार्थाः ॥ यथा ॥ अश्वाभरणमिति । मनियारणतः । ५.. चर्चाविशेष इति हस्तबिंब ॥ लोके हाथउ इति प्रसिद्धिः । etc. Ends - श्रीजिनेश्वरसूरींट्रैर्विख्याति प्रापित क्षितौ ।। गछे खरतरे स्वछे वर्धमाने मुमुक्षुभिः ॥१॥ भव्यां हस्ततिभूमिजौघदहनोद्यद्धव्यवाहः शुभा नन्वाहः सुखकारि संयमधुरा वाहे सुपुण्यस्नुहः। धर्मध्यानकलास्निहः कुमतिनां नाशे सदा नुश्नुहः कुर्युः श्रीजिनचंद्रसूरिगुरवः श्रीधर्मराज्यं चिरं ॥ २ ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy