SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 162 Jaina Literature and Philosophy [772 yellow pigment, too; numbers of foll, entered twice as usual; fol. 1a blank; the 6th fol. repeated; complete; composed in Samvat 1868 in 4 prastavas. Age-Samvat 1916. Author-Jayakirti, brother of Mahimaheman of the Kharatara gaccha. Is Jivarāja the author of this work ? Subject - Life of king Sripāla. This is a Sanskrit version of some Prakrit work. Begins - fol. 10 ॥६०॥ श्रीमद्विघ्नविच्छिदे नमः ॥ प्रणम्य सिद्धचक्रं च सद्गुरुं निजमानसे श्रीपालचरितं वक्ष्ये सुगम शिष्यहेतवे १ etc. Ends-fol.33a संवत्सिखिरसाष्टैक ( १८६८) प्रमिते मार्गशीर्षके। मासे हि कृष्ण पक्षे च दस (श )म्यां चरितं कृतम् १ श्रीजिनहर्षसूरीणां राज्ये रम्ये प्रवत्तते प्राकृतात् संस्कृतं रम्यं कृतं च जयकीर्तिना २ श्रीमत् (खरतर)' गच्छे कार्तिरत्नाश्च सूरयः तच्छाखायां सुजाता हि पाठकाः सुखलाभकाः ३ etc. तदाता जयकीर्तिश्च तेनेदं चरितं कृतं कांतिरत्नसहाये लिखितंन सोधितं मुदा ८ श्रीराजाधिराजस्य मूलराजस्य भूपतेः राज्ये प्रतापसंयुक्त पुस्तकेयं कृता मया ९ श्री चिंतामणि'पार्श्वशः रक्षा करोतु नित्यशः 'जेशलमेह' महातुंगे चतुर्मासी कृतावरा १० जीवराजेन रचितं श्रीपालचरितं शुभम् कुशलेनाशु लिखितं श्रीसद्गुरुप्रसादतः ११ इति श्री श्रीपालचरित्रगद्यबंधे चतुर्थः प्रस्तावः परिसमाप्तः शुभं भूयात् .सं. १९१६ का मिति चैत्रवदि १२ दिने इदं पुस्तकं संपूर्ण जातं ॥ ग्रामगडाला चतुर्मास्यां कृतः मंगल्यार्थ श्रेयं भवतु लेखकपाठकयोः । Reference - Published by Hiralal Hamsaraj in A. D. 1908. See R, ....... Mitra, Notices, VIII. p. 146. .
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy