SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 161 7721 The Svetambara Works Subject - Story of Sripāla in Sanskrit based upon some prior Prakrit work. Begins - fol. 1a ए६०॥ ॐनमा सिद्धां ॥ अरिहाई नवपवाइ । जा इत्ताहि भयकमलमज्झा ....... सिरि सिद्धच...कर...हण मतमं किंपि जंपेमि १ अहंदादि नवपदी ध्यात्वा मान सवारिजे। श्रीमतः सिद्धचक्रस्य । माहात्म्यं वर्णयाम्यह ॥ १ etc. Ends -fol. 16a श्रीमद्वीरजिनेश्वरो विहरति प्रयोततो नूतनो। मां मोहमहातमः । प्रशमयन् भव्याब्जिनीबोधयत् । सो(s)ईन् संदिशतु श्रियं नवपदत्फूर्जन् प्रभावावितां । साधूनामभिभृण्वतां कथवतां श्रीपालराक्षः कथां ॥ ५२ पूज्यश्रीविजयादिरत्नसुगुरोः पादः प्रसादादरो। मीद्यद्वादिकरी प्रसामजरिपोः सद्धर्मधीरो मुनिः । एतां प्राकृतरूपपूर्वचरितांभोधिं सुधासोदरामालोज्यारचयञ्च संस्कृतकथां व्याख्यातमुद्रेतवे ॥ ५३ इति श्रीङ्कः(?)'वृद्ध' तपा गच्छाधीश्वरप्रभु भु. श्री श्रीविजयरत्नसूरीश्वरक्रमकमलभंगायमान विनयधर्मधीरमुनिविरचितं संस्कृतमयश्रीपालभूपालकथानकं समाप्तं ॥ छ॥ शुभं भवतु ॥ ॥ संवत् १५७३ । वर्षे शाके १४३८ प्रवर्तमाने उत्तरायनके श्रीसूर्ये ज्येष्ट शुदि १२ चंद्रे ॥ लक्षतं ॥ Reference - For additional MSS. see Jinaratnakośa (Vol. I, p. 397). श्रीपालचरित्र Śripālacaritra No. 772 1424 1891-99 Size — 10 in. by 44 in. Extent - 33+1 = 34 folios; 16 lines to a page ; 42 letters to a line. Description-Country paper thin and white; Devanagari characters; bold, small, legible and good handwriting; borders ruled in three lines and edges in two, in red ink; red chalk used 3B ... [J. LP.]
SR No.018104
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages332
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy