SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 426 Story Literature [ 1247. देव्याय या विचित्रैः कश्मीरामंडिता मठप्रवरैः॥ यनिम्मितान्यमलतोय बहद्वितस्ता विस्तीर्णतीरभूवि सौधसुधा सितानि ॥ ६॥ व्योमापगा परिगतांतहिमाद्रिश्रृंग भंगिं भजति सुतरां सुरमंदिराणि ॥ क्ष्मामंडलेकतिलकोप्यनलीको भग्नो यस्याननामृतमयो गुणिबांधवोपि। ७॥ विकृषिपर्षद शिवोपि शिवावतारः । श्रीमान्सुतः कलशदेव इति क्षितीशः।। उर्वीभृतो नमयितुं निखिलानुदग्रा न्यातुं क्षमश्च जलधीनपि सप्तधीरः॥८॥ अष्टः सुरैरभिनयः कलशोद्भवायः । श्रीहर्षदेव इति नृपवरः सयस्याः ॥ तस्याः सदेव गिरिशार्चन होमकर्म नानामधानबसुदानसमुद्यतायाः।।९॥ सर्वागमाथ विगतश्रवणभ्रमाया। देव्याः क्षणं किमपि चितविनोदहेतोः।। माना कथामृतमयस्य बृहत्कथाया। सारस्य शंकरमुखाब्धि समुदतस्य ॥१०॥ सोमेन विप्रवर भूरिगुणाभिराम रामात्मजेन विहितः खलु संग्रहोयं ।। प्रवित्तततरंगभागेः कथासरित्सागर विरचितोयं __सोमेन माल्यरुचिरो हृदयाल्हादाय भवतु सतं ।। इति कथासरित्सागरः समाप्तोय ।। शुभं भवतु ।। ॐ नमो मृत्युंजयभैरवाय नमः॥ विचित्रा शंकरेणेयं महादेवकथाक्षरेः॥ तत्परिक्षाकरोभूयान्महादेघो बुधोत्तमः॥१॥ ॥ संपूणोंय अष्टादश लंबकः ॥ इति संपुर्णोयं वृकत्कथा ग्रंथः । भाद्रशुद्ध ६ रवी शाके १७९१ संवत् १९२५ दिने संपूर्णः ।। एतत् लंबक श्लोक सं० ११११
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy