SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ 1247.] Story Literature 425 इत्येषा शशिशेखरेण तुहिनक्ष्माभृत्सुताभ्यर्थना ॥ तुष्टेनैव कथा तथैव कथिता कैलासशैले पुरा ॥ ४४ ॥ उत्पतैरथ शापतः क्षितितले कात्यायनायैः कृतीं। विभ्रद्भिर्गमिता प्रसिद्धिमतुलां तत्पष्यदंतादिभिः ॥ एवं मद्वदनोगतां पठति यो यो वा श्रृणोत्यादराद्यश्चैनां मुकथां बिभर्ति न चिरात्सध्वस्त पापः कृती॥४५॥ सद्विद्याधरतामवाप्य नियतं लोकं मम प्राप्नुयादित्यस्याश्च तदा वरं गिरिसुता कांता कथाया ददौ ।। २४६॥ इति काश्मीरिकभट्ट श्रीसोमदेवविरचिते कथासरित्सागरे विषमशीललंबके पंचमस्तरंगः ॥ श्लोक संख्या १०९९॥ समातोयं विषमशीललंबकः॥ आदितश्वविंशोत्तरं शतं ।। समाप्तश्चार्य बृहत्कथासरित्सागरो नाम कथासंग्रहः॥ अथ ग्रंथकाराभिप्रायः । संग्रामलब्धशशिशुभ्र यशोषितानः। संग्रामराज इति भूमिपतिर्बभूव ।। येनावतीर्य विविधैर्विबुधैश्चितेन । कश्मीरमंडलमनीयतनंदतत्वं ॥१॥ तस्यात्मजो न मदशेष नरेशमौलि माणिक्यकायनिकवीकृतपादपीठः ॥ श्रीमाननंत इति तर्कुककल्पवृक्षः । शौर्येकराशिरुदपद्यत चक्रवर्ती ॥२॥ द्वारायसीमनि च यस्य निकृन्तकंठः। क्षिप्तोदरं नरपतेर्लुटितः स मूर्धा ॥ सेवागतोर्जित महा हरिचक्रचारु। किर्तिश्रवण परितोषमिवैति राहुः॥ सोथ त्रिगर्ताधिपतेस्तनूजां। राजेन्दुरिंदोबहतीस्म देवीं ॥३॥ तमोपहा सूर्यवती प्रजानां। विभात संध्यामिव विश्ववंद्यां ॥ आम्नायैरिव नानादेशसमुद्भुत विप्रशतसेव्यैः॥ ४ ॥ अधिभिरिव रस्नभृत त्तिभृतां भूभृतामपि शरण्यैः ।। कल्पद्रुमैरिवान्धहमाशोपहताति हारिभिरुदारैः॥५॥ IStory Literature ! 4
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy