SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 401 1226.7 Campa Ravyas etc. लंका लंका समाधारा काशीद्वारावती पुरी। अवंतिका समाजलं पुरी भोज विराजते ॥५॥ त्रिशतं चाग्निहोत्राणामावसथ्य सहस्रकं । देवज्ञस्य शतं चैव वैद्यानां त्रिशतं तया ॥६॥ गजतुरगरथानां विद्यते नात्र संख्या। समरविजयलक्ष्मीविद्यते तस्य राज्ञः॥ सरपतिगृहतुल्यं राजते राजसौधं । अमरभुवनरामास्पर्द्धते चैवऽनार्यः॥७॥ धाराधीश्वरस्य राज्ञः श्रीभोजराजस्य प्रबंधे(धो) लिख्यते । etc. Ends.-- fol. 81b मोक्षं न लभते का ते इत्यादि तथा च यः कालिदासमरणं भुवि निश्चिकाय भोजः स एव किल भावपदस्य बोद्धा इत्यादि जगत्प्रसिदा कथा नात्र लिखित तथा राज्ञः श्रीभोजस्य यथा श्रुतानि पानि कीर्तितावृत्तानिखितानिः॥१॥ इति श्रीडित बालविरचितो श्रीभोजदेवस्य प्रबंधः संपूर्णमिति ॥ ।। श्रीरस्तुः । लेखकपाठकयो शुभं भवतु ॥ ॥ संवत् १७१९ वर्षे शाके २८५४ अवतमामे कार्तिग(क) शुदि ५ वार मोमे तदीनं लखितं भटरत्मभट वीरा तथा रेवादासनी प्रत्यः। मंडेरीपुरवास्तव्यं ।। ॥छ । छ। References.-IAufrecht's Catalogus Catalogorum, Parti, page 144% Part II, page 95, 2156; Part III, page 90*. 2 Winternitz-History of Indian Literature, Vol. III, page 352. 3 A.B. Keith-History of Sanskrit Literature, page 293. 4 H. D. Velankar-B.B.R.A.S. Mss. Catalogue, Part II, Nos. 1269-70. ___5 Descriptive Catalogue of Mss., Madras, Vol. XXI, Nos. 12202-5. 6 Printed Editions— (1) Published by the Nirņayasägar Press, Bombay. (2) Edited by Pandit Jivānanda Vidyāsāgara, [51 ... 0ampa Kavyas)
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy