SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Upanişads २ Begins - fol. 177a इति... पंचमोध्यायः समाप्तः ॥ श्रीः ॥छ ।। Ends - fol. 1900 एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेण मंडलेनापि हितमिवासमाहित. चेतसामदश्यत्वात्तदुच्यते । सत्यस्यापि हितं मुखं स्वरूपं तदपिधानं पात्र... 773 बृहदारण्यकोपनिषद्भाष्य Brhadaranyakopanisadbhasya No. 704 1891-95 Size - 11 in. by 6, in. Extent - 56 leaves ; 14-16 lines to a page ; 38-40 letters to a line. Description - Country paper ; Devanāgari characters ; handwriting clear, legible and uniform; borders ruled in triple red lines%3B yellow pigment used for corrections ; folios numbered in both margins. The Ms. contains commentary on the 6th Adhyaya of Brhada ranyakopanişad. Age - Not very old Author - Samkarācārya Begins — fol. 10 ॥ श्री।। ॐ सच्चिदानंदपरब्रह्मणे नमः ॥ अथ बृहदारण्यषष्ठाध्यायस्य शंकराचार्यकृतं भाष्यं लिख्यते ॥ श्रीराम ।। ॐ जनको ह वैदेह आसांचक्रेस्य संबंधः शारीराधानष्टौ पुरुषानिरूप न्यूह्य प्रत्यूह्य पुनर्हृदये दिग्भेदेन च पुनः पंचधा व्यूह्य हृदये प्रत्यूह्य हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपंचवृत्यात्मके समानाख्ये जगदात्मनि सूत्र उपसंहृत्य जगदात्मानं शरीरहृदयसूत्रावस्थमतिक्रांतवान् etc. Ends - fol. 560 एकपेरेकर्षिविप्रचित्तेर्विप्रचित्तिः व्यष्टेय॑ष्टिः सनारोत्सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥छ।। इति षष्ठं ब्राह्मणं ॥ इति बृहदारण्यके षष्ठोध्यायः ॥ अथानतरं याज्ञवल्कीयस्य कांडस्य वंश भारभ्यते ॥ यथा मधुकांडस्य वंशः ब्याख्यानं तु पूर्ववत् ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ छ ।। इति श्रीगोविंदभगवत्पूज्यपादशिष्यस्य परमहंसपरिवाजकाचार्यस्य श्रीशंकर भगवतकतायां बबदारण्यकवृत्तौ षष्ठोध्यायः ॥
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy