SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 12 Begins – ( Com ) fol. 1b Ends - ( Text) fol. 1250 Ends – (Com) fol. 125a Age Author Begins 1 ॥ श्री वेदव्यासाय नमः ॥ कल्याणगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥ १ ॥ प्रणम्य श्रीमदानंदतीर्थादिगुरुशेखरान् । काण्वोपनिषदोर्थानां संग्रहः क्रियते मया ॥ २ ॥ etc. Upanisads सर्वैः कामैस्तर्पये तु स्वाहायातिरवीति पद्यसे अहं विधरणी इति तां त्वाधृतस्य धारया यजे संरापिनामहं स्वाहा १ बृहदारण्यकोपनिषद्भाष्य No. 703 Size - 11 in by 5 in. Extent 52 leaves; 13 lines to a page; 40-42 letters to a line. Description - Country paper Devanāgrī characters with पृष्ठमात्राs ; handwriting clear, legible and uniform; borders ruled in double black lines; red pigment used for marking the portion; edges of some folios slightly worn out foll. 1-56, 64-90, 98-131, 138-153, 162-166, missing; in complete. commentary on Bṛhadaraṇyakopanisad. Appears to be old Samkarācārya Begins. अंतः पुरुषस्य कामा ३ नंति तेभ्यो भागधेयं हविर्भाजं जुहोमि ते ददामि ते तृप्ताः संतः सामां सर्वैः कामैः तर्पयंतु स्वाहायातिर श्रीअर्हविधरणी विघ्नकत्री इति निष्पद्यते तां त्वां संराधनी संरोधनीनामिकानहं यजे स्वाहेति १ खंडः - Bṛhadaranyakopaniṣadbhāṣya 255 Viśrama (ii) abruply fol. 57a ... शिष्ट लोक्यं लोकहितं पितुराहुर्ब्राह्मणा अत एव ह्येनं पुत्रमनुशासतिः लोक्योयं नः स्यादिति पितरः । सपिनायदा यस्मिन्काल एवं वित्पुत्रसमर्पितकर्तव्यता ऋतुरस्माल्लोकात्प्रेति म्रियते etc. - fol. 61a इति श्रीगोविंदभगवत्पूज्यपाद शिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतायां बृहदारण्यकटीकायां तृतीयोध्यायः समाप्तः ॥ इति शिवमस्तु ॥ छ ॥
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy