SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 289 218.] The Svetāmbara Narratives Age.-- Not modern. Author.- Bhāvavijaya Gani, pupil of Munivimala Gani. Subject.- A story of Campakamala, a sati ( chaste lady ). It points out the importance of sila. Begins.-- fol. 10 ५६० ॥ अहं नमः ॥ ॐ नमो विश्वविख्यातकीर्तये स्फारमूर्तये । श्री शंखेश्वर पाय । त्रैलोक्यालादकारिणे ॥१ यो बाल्ये सरचाणूरं । विजिग्वे(s)रिष्टनाशकव यशोदया(3)श्रितं वंदे । तं वीरपुरुषोत्तमं ।। २ ऐंद्री दिगिव मार्तडं । या बोध जनयत्यलं ।। तां शारदां श्रये नावमिव शास्त्राब्धिपारदां ॥३ स्वगुरुन् सज्जनांश्चैव । वंदे विश्वोपकारकान् । दुर्वृत्तमपि ये सूक्या । नयंति श्रेष्ठत्ततां ॥४ शिष्टाचार विधायेति । शीलमाहात्म्यमंजुलां। कथा चंपकमालाया । यथादृष्टां तनोम्यहं ॥ ५ etc. 15 Ends; - fol. 196 समाधिमृत्युमासाद्य । प्रांत(5)प्यनज्ञनादिना । सुगति तो गतौ सा हि । सुप्रापा जिनसेविनां ।। ८६ इत्थं चंपकमालया सविमलं शीलं दधत्या दृढं । लेभे(s)वापि महान् प्रभावविभवः प्रेत्यापि शर्मोत्तमं । 20 तद्हेती दुरितक्षयाय परमे हेतो परब्रह्मणः। सम्यग्ब्रह्मणि भावसाधुमहिते यत्नः समाधीयतां ॥ २८७ इति श्री' तपा'गच्छाधिराजश्रीविजयदानसूरीश्वराशिष्यमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिम्योपाध्यायीभावविजयगणिविरचितायां चंपकमालाकथायां चतुर्थः प्रस्तावः नंपूर्णः। 25 तसंपूतौ च संपूर्णेयं चंपकमालाकथा॥ 'तप'गणगगनरवीणां । श्रीविजयाणंदसूरिशक्राणां । राज्ये कधा( था )नकमिदं । भावविजयवाचकस्तेन ॥१ सिद्धिगगनमुनिचंद्रप्रमिते( 5 )न्दे १७०८ विजयदशमिकासतिथौ । 'विद्यापुरे' वितेने कथाममूं सो(s)र्थितः प्राज्ञः॥२ महासतीवृत्तमिदं वितन्वता । ऽयुक्तं यदुक्तं मयका(ोल्पबुदिना ॥ मिथ्था(5)स्तु तव पापमपाग्रहस्य मे। सद्भिश्व तच्छोध्यसदारबुद्धिीमः ॥३ 37 [.L.P.] 30
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy