SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 248 Jaina Literature and Philosophy [189. -fol. IF इति परमगुरुश्रीलक्ष्मीसागरसूरिविधीयमानश्रीजिनार्थाऽनूचाना. विपदस्थापनावसर । प्रोढोपासकप्रणीतोत्सवपरंपरावर्णनग गुरुगुणरत्ना. करनाम्नि काव्ये तृतीय() सर्गः ॥ छ । Ends.-- fol. 21 एवं पुण्यानि नित्यं जगति विदधतः सद्विवेकस्य मेघा। ___जीबाकण्र्णायभीष्टस्वजनपरिवृतस्याऽधुना रत्नसाधोः॥ देवाणोद्दीपकस्याऽप्रति[प]हतवचसो दानश्यढानवृत्ते । ____ कीर्तिर्देवोषु सर्वेष्वपि विशदतरा सर्वतः पोस्फुरीति ॥ ३८॥ श्रीम मालव मेदिनींदुवदनालंकारहारप्रभोः। ___ रुग्रामागरवासिकर्मतनयः श्रीरत्नसंघरत्नप्रभोः ।। आक्षेपाद(द) विधुवेदवमवसुधावर्षे १५४१ सुभिक्षोद्भवे । लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥ ३९ ॥ श्रीजंबूसमसोमसुंदरगुरोः श्रीसोमदेवाह्वयः । शिष्य सरिवरश्व शिष्यवृषभश्चारित्रहंसोऽस्य यः ।। तस्य श्रीविवुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते । ___ सर्गश्चात्र चतुर्थको गुरुगणादू रत्नाकराख्यायुतो । ४० । युग्मं ॥ इति श्रीपरमगुरुलक्ष्मीसागरमरिभाग्यादिगुणवर्णनगर्भे गुरुगुणरत्नाकरनाम्नि काव्ये संरत्नामेघासं जेसिगकृतयात्राविस्तरमहश्चतुर्थः सर्ग । गुरु ।। छ॥ यस्मिन देशे विहारं [विदधति यति]यतिपा ये चतुर्मासकं वा । तस्मिन् देशे समिक्षं भवति ननु कदापीतिसंभूतिभीतिः येषा माहात्म्यमीण विधिमिह विबुधैज्ञातमास्ते नृपाघैः । ___ श्रीलक्ष्मीसागराख्या गणधरगुरवः संतु वस्ते शिवाय ॥ १ यत् कः प्रांवत्प्रतापः सवितुरतिशयी सर्भुवःस्वप्रकाशी। येषामास्ते यशो(s)पि ज्ञपितुरभिनवं तामसध्वंस्यऽदोषः ॥ मुक्त्या पंक्या यदीया गुणतिरधिकाच्छिन्द्रमुक्ता(s)पि तन्यात् । यत् पुंसां कंठकांति तदिह गुरु(र)वः केन तुल्याः स्युरेते ? ।। २ हहो गच्छत मा विदूरविषयानवज्ञाकरं वाऽर्णवं । धातुर्वादविधौ म्रमे पतत मा दुर्मवयत्रादिके ॥ 25 30
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy