SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 189.] The Śvetambara Narratives 247 eaten ; fol. 22b practically blank; for, only the title is written on it; complete ; composed in V. S. 1541; this work is divided into four sargas ; their extents are as under :Sarga I fol. b to fol. 70 , II , 7 , , I' , III , II , 15° IV , 15 , , 2. Age.- Not modern. Author.- Somacaritra Gani, pupil of Caritraharisa. Subject.— A Sanskrit poem dealing with the life of Lakşmisāgara Süri, the teacher (guru ) of this poet. For a Gujarati summary of this poem see “Short History of Jaina Literature " ( pp. 496-502). Begins.- fol. 1 ॥ ५० ॥ श्रीपार्श्वनाथाय नमः ।। श्रेय श्रीधर्मबीजं विमलमतियह भारत क्षेत्रधाभ्यां __ येनोप्तं यद् युगादौ तदनु निजलसह्नो(दो)रसैः सिक्तमेतत् । प्रौढिं व प्रापि त(ज)ज्ञैः सुकृतिगुरुयणैः स्वाश्रितो(s)द्यापि दया. दाधिव्याधिव्यिपाय परमसुखफलं नाभिसूः स्तात स सिद्धये ॥१॥ etc. - fol. 24 पीजैनेश्वरधर्मनिरतरुः काले कलावप्यसो। यद्वाक्सौधरसेन नित्यमधुना संसिज्यमानः सतां ॥ वांच्छायोग्यफलानि यच्छति 'तपागच्छाधिपाः श्रीयुता । लक्ष्मीसागरसूरयश्विरमिमे मे संतु संतुष्टये । १० । श्रीलक्ष्मीसागरगुरुभाग्यादिगुणालिवर्णमवरेण्यं । नव्यं करोमि काव्यं । गुरुगुणरत्नाकरं नाम । ११ etc. - fol. 7° इति परमगुरुश्रीलक्ष्मीसागरसूरीश्वराणामुत्पत्तरारभ्य भट्टारकपदप्राप्तिसमयं याव । श्री। गोतमादिगणधरपरंपरावर्णनग गुरुग(गु)णरत्नाकरनाम्नि काव्ये प्रथमः सर्गः ॥७॥ - fol. II' इति श्रीपरमगुरुलक्ष्मोसागरसूरीणां गच्छनायकपदवीप्राप्तिगच्छमेलगच्छपरिधापनिकादिविधानगम्मो गुरुगणरत्नाकरनाम्नि काव्ये द्वितीयः सर्गः ॥ ॥ 20 .30
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy