SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [71. इदमवेत्य मनोमलवर्जन लघु विधाय सदागमसेवनं । कुरुत तेन हि याथ शिवं यथा गमयशादनुसुंदरपार्थिवः ।।४। अन्यच्च ॥ इदमनंतभवभ्रमसूचक मलवादनुसुंदरचेष्टितं । यदिह जातमतः परकीर्तितं मतिविकाशनकारि सुदेहिनां ॥५ न च नियोगत एव भवेदियं 'गदितपद्धतिरत्र नरे नरे। सहवाप्य जिनेंद्रमतं यतः शिवमितः प्रगताः बहवो नराः। ६ fol. 325 त्रिचतुरेषु भवेषु तथा परे बहुतमाः पुनरन्यविधानतः। विविधभब्यतया भवदारणं निजनिजक्रमतो दधिरे नराः ॥७॥ तदिदमत्र मुगुह्यमहो जना! हदि विधत्त परं परमाक्षरं । मलविशोधनमेव सुमेधसा लघु विधेयामिहाप्य जिनागमं ॥८॥ एतानि शेषमत्र प्रकटितमखिलेयुक्तिगभैचोभिः । प्रस्तावे भावसारं तदखिलमधुना शुद्धबुद्ध्या विचित्य । भो भव्या ! भाति चित्ते यदि हितमनघं चेदमुच्चस्तरां वः । तत् तूर्ण मेऽनुरोधाद् विदितफलमलं स्वार्थसिद्धये कुरुध्वं ॥ ९ ॥ उन्सूत्रमेव रचितं मतिमांद्यभाजा किंचिद् यदीदृशि मया(5) कथानिबंधे । संसारसागरमनेन तरीतुकाम ___ स्तत्साधुभिः कृतकृपैर्मयि शोधनीयं ॥ १०॥ इत्युपमितिभवप्रपंचायां कथायां पूर्वसूचितमीलकवर्णनो नामाष्टमः प्रस्तावः समाप्तः । छ ।। समाप्लेयमुपमितिभवप्रपंचाकथेति ॥ छ । योतिताखिलभावार्थः सद्भब्याजप्रबोधकः। सूराचार्यो(s)भवद् दीप(प्तः) साक्षादिव दिवाकरः । १॥ 38 The dot on • य' indicates that this 1 In the Ms. we have 'गर्दियत'. य' is to be dropped.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy