SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 7..] The Šietāmbara Narratives Begins.-- fol. 1 ॥ ६ ॥ नमो नि शिताशेषमहामोहहिमातये । लोकालोकामला(ला)लोकभास्वते परमात्मने ॥१॥ नमो विशुद्धधर्माय स्वरूपपरिपूर्तये । नमो विकारविस्तारगोचरातीतमूर्तये ॥ २॥ etc. - fol. 42* इत्युपमितिभवप्रपंचायां कथायां 'पीठबंधो 'नाम प्रथमः प्रस्तावः ॥ १॥ छ । - fol. 550 इत्युप संसारिजीवचरिते ‘तिर्यग्गतिवक्तव्यतावर्णनो' नाम द्वितीयो(यः) प्रस्तावः ॥२॥छ । - fol. 124* इत्युप क्रोधहिंसास्पर्शनेंद्रियविपाकवर्णनस्तृतीयः प्रस्तावः। १९ - fol. 196* इत्युप मानमृषावादरसनेंद्रियविपाकवर्णनश्चतुर्थः प्रस्तावः । - lol. 229° इत्युप मायास्तेयघ्राणेंद्रियविपाकवर्णनो नाम पंचमः प्रस्तावः । - fol. 254' इत्युप. लोभमैथुनचक्षुरिंद्रियविपाकवर्णनः षष्ठः प्रस्तावः समाप्तः। - fol. 286° इत्युप. महामोहपरिग्रहश्रवणेंद्रियविपाकवर्णनो नाम सप्तमः ।। प्रस्तावः। Ends.- fol. 324° सुललितायाः प्रतिबोधकारणं संपन्नः । तथा भवद्भिरपि तथैव स विधेयो येन संपद्यते भवतामपि विशिष्टस्तत्त्वाबबोध इति । इह च । श्र(श्रे)यांसब्रह्मदत्तादिजातिस्मरणतुल्यकः । ज्ञेयोऽनुसंवरादीनां तदुत्पाद: C सयुक्तिकः ॥ यतश्चागमे मतिवासनायाः॥ असंख्यकालोऽनुज्ञातो पचो नास्ति 20 च बारकं ॥ मुभूरिभवभावे(s)पि तस्मान्नास्ति विरोधिता। आदितः पुनरारभ्य प्रस्तावभावार्थोऽयंकुशलकर्मविपाकवशादहो जगति किचिदिहास्ति न दुर्लभं । सकलभोगमुखाधिकमुच्चकै(8) शमसुखं प्रतिभाति च धीमतां ॥१॥ परमकोटिगतोऽपि पुनर्नरः प्रबलतामुपगम्य निपास्यते । खलमलेरतिभीमभवोदधौ __ यदि न वेत्ति सतां तदरातितां ॥२॥ नरकयोग्यकृताशुभकर्मकः पुनरुपैति शिवं गतकल्मषः। . यदि सदागमबोधपरायणः क्षणमपि प्रकरोति शुभं नरः ॥३॥ __.. 35 .. . अशलकमावपाकवाकर
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy