SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Catalogue of Palm-Leaf Mss. in the सर्वगाथासंख्या ३६७॥ आचारनियुक्तिः समाप्ता । छ।आचारांगवृत्ति १२३०० आचारसूत्र २५०० नियुक्तिः ४७० ॥ छ ॥ संवत् १३०३ वर्षे मार्ग वदि १२ गुरौ अद्येह श्रीमदणहिलपाटके महाराजाधिराजश्रीवीसलदेवराज्ये महामात्यश्रीतेजःपालप्रतिपत्तौ श्रीआचारांगपुस्तकं लिखितमिति । कल्याणमस्तु श्रीजिनशासनप्रवचनाय ॥ छ । मंगलं महाश्रीः ॥ छ॥ No. 2 ___Acārangasātra-Tika आचाराङ्गसूत्रटीका Folios - 282 Extent - 12300 Granthas Language - Sanskrit Size -33x2.5 inches Author - Silanka-acarya Condition - Very good Age of MS. - Beginning of 14th century of Vikrama era, आदिः ॥ नमः सर्वविदे ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकं विहितैकैकतीर्थनयवादसमूहवशात् प्रतिष्ठितम् । बहविधभंगिसिद्धसिद्धांतविधूनितमलमलीमसं तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ।। आचारशास्त्रं सुविनिश्चितं यथा जगाद वीरो जगते हिताय यः । तथैव किंचिद्गदतः स एव मे पुनातु धीमान् विनयार्पिता गिरः ।। शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गंधहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमंजसा सारम् ।। इह हि रागद्वेषमोहाद्यभिभूतेन संसारिजंतुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयार्थपरिज्ञाने यत्नो विधेयः । पत्र २२६-- ____परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुनाऽयर्थमालंबनीयमिति । तदात्मकस्य ब्रह्मचर्यश्रुतस्कंधस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ॥ छ॥ . उप्पायं १ अग्गेणीय २ वीरियं ३ अस्थिनथिओ पवायं ४ । णाणपवायं ५ सचं ६ आयपवायं ७ च कम्मं च ८ ॥१॥ पुव्वं पञ्चक्खाणं ९ विजणुवायं १० अवंझ ११ पाणाउं १२ । किरिआविसालपुव्वं १३ चोदसमं बिंदुसारं १४ ति ॥ २ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy