SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ śāntinātha Jain Bhandāra, Cambay उप्पाए पयकोडी १ अग्गेणीयम्मि छण्णउइलक्खा २ । विरियम्मि सयरिलक्खा ३ सट्रिं लक्खा उ अत्थिनथिम्मि ४ ॥३॥ एगा पयाण कोडी णाणपवायम्मि हुंति पुश्चम्मि ५ । एगा पयाण कोडी छ च सया सच्चवायम्मि ६ ॥ ४ ।। छञ्चीसं कोडीओ आयपवायम्मि होति पयसंखा ७। कम्मपवाए कोडी असीइलक्खेहिं अब्भहिया ८ ॥ ५॥ चुलसीइपयसहस्सा पचक्खाणग्मि वणिया पुव्वे ९ । एगा पयाण कोडी दससहसहिया तगुपवाए १० ॥६॥ छवीसं कोडीओ पयाण पुवे अवंझनामम्मि ११ । पाणाउम्मि य कोडी य छप्पण्ण लक्खेहिं संखाया १२ ॥ ७ ॥ नव कोडीओ संखा किरियविसालम्मि वणिया गुरुणा १३ । अद्भत्तेरस लक्खा पयसंखा बिंदुसारम्मि १४ ॥ ८ ॥ एसा पयाग संखा नंदीए संखिया उ पुव्वाणं । भत्तिबहुमागपुव्वं पढियव्वा मोहनिम्महणी ॥ ९ ॥ छ । अंतः तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥ छ ॥ आचार्यश्रीशीलांकविरचितायामाचारटीकायां द्वितीयः श्रुतस्कंधः समाप्तः ॥ छ । समाप्तं चाचारांगमिति ॥ छ । आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुचैराचारमार्गप्रवणोऽस्तु लोकः ॥ छ । ग्रंथाग्रं १२३०० ॥ छ । No. 3 (1) Acārangasātra (१) आचाराङ्गसूत्र Folios - 80 Extent -- 2644 Granthas Language - Prakrit Size - 30.2 x 2.5 inches Age of MS. - 1327 Vikrama Samvat Condition - Good आदि:-- ॥ नमः सिद्धेभ्यः ।। सुयं मे आउसं तेणं भगवया एवमक्वायं इहमेगेसिं णो सण्या भवति । तं जहा । अंतः कलंकलीभावपहं विमुच्चइ त्ति बेमि । विमुत्ती सम्मत्ता ॥ छ । आचारसूत्रं समाप्तम् ॥छ । ग्रंथानं २६४४ ॥ छ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy