SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Santthäiká fáin Bhandara, Cambay मंतिज्ञानादिभिर्भेदैस्तच्च प्रावाचि पंचधा । स्वान्यावभासकत्वेन श्रुतज्ञानं परं परम् ॥ १६ ॥ हे चित्त ! किंचित्तदमुत्र भक्तिं विधातुमिच्छामि धनव्ययेन । मनस्ततः प्राह विधेहि शीघं धर्मे न यस्मादुचितो विलम्बः ॥ १७ ॥ इदं हि बिभ्यद्धरिणीकटाक्षसहोदरं द्रव्यमुदाहरन्ति । अनेन चेन्निश्चलपुण्यराशिविढप्यते चारु वणिज्यमेतत् ॥ १८॥ इत्थं निजेन मनसा मुनिनायकैश्च चक्रेश्वरेत्यभिधया प्रथितैः पृथिव्याम् । प्रोत्साहितः सपदि देशलनामधेयो ग्रंथानलीलिखदमूंश्चतुरः सटीकान् ॥१९॥ धरति धरणी शेषो यावन्निजे फणमंडपे कनकशिखरी देवैर्यावत् स नंदथु सेव्यते । गगनपथिकः सूर्यो यावत् प्रकाशयते दिशो भ्रमभरमसौ तावत् पुंसामपास्यतु पुस्तकः ॥ २० ॥ ॥ प्रशस्तिः समाप्ता ।। छ । मंगलं महाश्रीः ॥ छ । ज्ञाताधर्मकथायंगचतुष्टयसूत्रवृत्तिपुस्तकं श्रीयशोदेवसूरीणां श्रीश्रीप्रभसूरीणां श्रे० देशलपुत्रयशहड-मूलण-रामदेवआल्हणश्रावकाणाम् । मंगलं महाश्रीः ॥ छ॥ No. 13 (1) JHatadharmakathangasātra (१) ज्ञाताधर्मकथाङ्गसूत्र Folios -- 107 Extent - 5000 Granthas Language - Prakrit Age of MS. - c. 13th century v. S. Condition - Good आदि: ॥ॐ नमो वीतरागाय ॥ तेणं कालेणं तेणं समएणं चंपा णाम णगरी होत्था । वण्णओ। तीसे ण चंपाए णयरीए बहिया उत्तरपुरथिमे दिसीभाए पुण्णभद्दे णामं चेइए होत्था । वण्णओ। तत्थ णं चंपाए णयरीए कोणिए णाम राया होत्था । वण्णओं । तेणें कालेण तेणं समएर्ण समणस्स भगवओं महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जाइसंपण्णे कुलसंपण्णे ....................सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सांसये ठाणमुवंगतेणे पंचमअंगस्स विवाहपन्नत्तीए अयमद्रे पण्णत्ते । छटुस्स णं अंगरस भैते! णायाधम्मकहाणं के अट्रे पण्णत्ते । जेबू ! ति अज सुहमें थेरे अंजजंबूणाम अणगारं एवं वयासी । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं छठुस्स अंगस्स दो सुयक्खंधा पन्नत्ता । तं जहा णायाणि य धम्मकहाओ य । अंत: दसहि वग्गेर्हि नायाधम्मकहाओ सम्मत्ताओ ॥ छ । ग्रं. ५००० ॥छ । Size - 31.5 x 2.5 inches Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy