SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 498 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) कान्तादरा अविरहेण गुरुर्ग रीयान् स्वस्य द्रव्यस्य अधिकारे न प्रमत्तः ।।३।। हे पुष्पेषो फलसमुदयः कित्वयास्तीह साध्यः, कश्चित्कान्ता विरहगुरुणा स्वाधिकारप्रमत्तः । येनाजस्र हृदयमभितस्त्वं मदीयं कलम्बैलब्धा देवं जिनमहमित: संसृजे वैरशुद्धिम् ।।४।। करणं कारस्तस्मिन् आत्मनि अधारात......" कारो निधानं तं प्रातीति, कामप्रेरितो हि जनो योषित: स्वीकार करोतीति ।४। CLOSING: क्लेशेनैतज्जिनशिवमपि प्राप्यते भक्तितस्ते, श्यापेनास्तंगमितमहिना वर्षभोग्येन भर्तुः। इत्थं प्रौढप्रस मरतरानन्दसंदोहरौद्रो हर्षोत्कर्षस्तवनमकरोत् श्रीप्रभानन्दसूरिः ।।५।। श्यापः कोपः इनः स्वामी अस्तं मरणं तानि गमयतीति, तमः प्रकृष्टं श्यापेनास्तंगम शानास्तं गमितमस्तस्य सम्बु'धे । हिमप्रतीतः पावर्षः सामस्त्येव न वर्षणं ताभ्यां भुज्यते हिमावर्षणस्तथाविधेन क्लेशेन ॥५॥ COLOPHON: इति श्रीसाधारणजिनस्तवनं समाप्तम् । इति समस्यागर्भस्तवावचूरिः । 1820/7570 (1-28) स्तुति-संग्रह जिनसुखसूरि १ 'महीमंडणं' सीमन्धरस्तुति २ पञ्चमी स्तुति ३ अष्टमी ४ एकादशी ५ चतुर्दशी (द्रकि),, ६ पारणक ७ दीपमालिका ८ पयुषण . जिनकुशलसूरि as an an aron a on जिनलाभसूरि रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy