SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI ( Appendix) Colophon : इति श्रीपार्श्वनाथस्य शृङ्खलाबद्धस्तवनं सम्पूर्णम् । Postcolophonic : Opening : Closing Opening : Jain Education International [ पत्र १६४ के अनुसार ] संवत् १६६० वर्षे काती वदि १ दिने सेवावानगरे पं० वोरकलशगरिशिष्य पं० पद्मवल्लभ गरिशिष्य कल्याणसहितेन लिखितेयं शान्तिः । गोवच्छागोत्रे साह गुगू भार्या गउरादे पुत्र साह हरा भार्या कउतिगदे पुत्र साह हेमसी तत्भार्या पदमदे पुत्र साह श्रीपाल भ्रातृ सदारंग भ्रातृ साजरगादि पठनार्थं लिखिता पुण्याय । [ पत्र १७० के अनुसार - ] श्रीधनराजमहोपाध्यायानां तद्विनेय पं० पुण्यमन्दिरगुरूणां शिष्यतिलक कीर्तिमुनिनाऽलेखि स्व: पुण्याय । गो० सा० हेमसी तत्पुत्ररत्नश्रीपाल सदारंग साजण सोनपालादि पठनार्थम् । 1669/7038 (12) प्रभाचन्द्रस्तोत्रम् श्रीमत्सदाचारपवित्रगात्रं, श्रीमज्जिनेन्द्रागम सङ्गतार्थम् । श्रीमत्प्रभाचन्द्रमहंस्तवीमि, श्रीमद्यतीशस्तुतपादपद्मम् ।।१।। सकललोकसुखामृतपूरकं, गुणगभीरमघव्रजचूरकम् । भज इमं नुतनरामरं, किरणचन्द्रमुदारयतीश्वरम् ||२|| X X X चतुरशीतिसुलक्षगुणावहं कररणकारण संसरणावहम् । भज इमं नुतं कम्रनरामरं, किरणचन्द्रमुदारयतीश्वरम् ॥ ६ ॥ श्रीमत्प्रभाचन्द्र उदारशासनो, जिनेन्द्रचन्द्रोदयपट्टधारकः । जीयाज्जितानेक विवादवृन्दकः, सुनिताशेषजिनोजित हितः ॥ १० ॥ - [ १७३-१७४ ] - 1671 /6472 ( 1 ) फलवद्धपार्श्वनाथस्तोत्रम् नतनरेश्वर मौलिमणिप्रभा प्रवरकेसरचचितपत्पंकजम् हृदि निधाय विधाय मनः स्थिरं, चरणयोयुं गलं विमलं गिरम् ॥१॥ सफल कृत्फलवद्धिपुरीरमा हृदय मौक्तिकहारसुनायकम् । सकलतीर्थ शिरोमणिसन्निभं जिनपपार्श्व मलं प्रयतः स्तुवे ||२|| X 521 X For Private & Personal Use Only X www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy