SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 520 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) Colophon: इति पञ्चपरमेष्ठिस्तोत्रं । श्री मागतुङ्गसरिकृतं स्तवनं समाप्तम् । Opening : अत्र केचन आम्नाया लिख्यन्ते-ॐ नमो अरिहंतारणं श्रीचन्द्रप्रभसुविधिनाथौ श्वेतवणौं श्वेतध्यानेन ब्रह्मस्थाने 'मस्तकस्थितो ध्यातव्यौ । पृथ्वीमण्डलतत्त्वे वर्तुलाकारौ पुरुषांशको, अ या स्वरौ क-च-ट-त-प-य-स इति सप्तभिव्यंजनातव्यौ, नन्दातिथिभि: प्रतिपत्-षष्ठी-एकादशीभिः सहितौ सोममङ्गलबुधसंयुक्तो...............। Closing : नु नमो लोए सव्वसाह्वणं मुनिसुव्रतनेमिमुनिनायौ कृष्णवणौं कृष्णध्यानेन उत्तरस्यां दिशि चरणेषु ध्यातव्यो। वायुतत्त्वे दीर्घक लाकरौ बहुप्रसिद्धलोकं वन्द्यमानौ, अं अः स्वरौ, ङ-अ-गण-न-म-ल-क्ष: सप्तभिर्व्य जनैः ध्यातव्यौ । पूर्णातिथि पञ्चमी-दशमी-पूणिमा-तिथिभिः शनिवाराभ्यां सहितो, फाल्गुन-श्रावणमासयुती कर्कतुलाराशिसहितौ, पुष्य-अश्लेषा-चित्रा-स्वातिविशाखापञ्चभिर्नक्षत्रैः ध्यातव्यौ। कणायास्वादौ ॐ ह्रः सर्वसाधुभ्यो नमः अनेन ध्यानेन पापोच्चाडताडननिपुणाः साधवः सदा स्मरतः । इति पञ्चपदाम्नाय:। Colophon : इति पञ्चपरमेष्ठिपयथवविवरणं समाप्तम् । संवत् १८८६ रा मि० कार्तिक व । ५ लि । श्री बीकानेरपुरे ।। Postcolophon: Opening: 1626/7108 (49) पार्श्वनाथ-शृङ्खलाबद्धस्तोत्रम् सदादेय वामेय वन्दे सभावं, सभावन्द्यपादं मुदा देवराज । वरा जङ्गमज्ञानपूर्ण मुनीशं, मुनीशङ्करं कर्मनिहांसदक्षम् ॥१॥ सदक्षं सुधाक्षोदकीयावलक्षं, बलक्षंकृता योगशोभाविशालम् । विशालङ्कृतं सर्वतः संस्तवीमि, स्ववीमित्रतं पार्श्वनाथं पुरोगम् ॥२॥ Closing : एवं पार्श्वजिनेश्वरः स जयतात् सच्छ ङ्खलासङ्गतः, काव्यैर्यत् स्तुतिविवृति विहितवान् बुद्धप्रबुद्धोद्ध रैः । भक्त्युत्कण्ठितभावभृदृशरथः श्रीमद्दयापङ्कज शिष्योच्चैश्शिवनन्दनाह्वय गुरूणां (?) शक्षकः सादरम् ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy