SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Post Catalogue of Sanskrit & Prakrit Manuscripts [ 95 APPENDIX 4 (Extracts from important manuscripts) COLOPHON : इति श्रीमंत्रमुक्तावल्यां कृष्णनारदसंवादे तृतीयोध्यायः ॥३॥ सुभ भवेत् मस्तु ।। माघसुद्वि २ संवत्तु १८५० लिष्षितं पं० सोतीकरनजू ।। श्री Colophon: : __210. बालार्चापद्धतिः OPENING : [दक्षांसे। ह्रीं श्रीं शं ज्ञानाय नमः । वामांपे हीं श्रीं वैराग्याय. (on f.) दक्षोरौ। ह्रीं श्रीं ऐं ऐश्वर्याय ० वामोरौ। ह्रीं श्रीं अं अनन्ताय नमः । हृदये ह्रीं श्रीं पद्माय । हृदये। इति पीठन्यासः । CLOSING : ऋष्यादिकराङ्गन्यासव्यापकन्यासान् विधाय देवीं ध्यात्वा चक्रमध्ये आवाह्य पंचोपचारैरभ्यय॑ अंगावरण इन्द्राद्यावरण-वज्राद्यावरण: अभ्यर्च्य यथाशक्ति मंत्र जप्त्वा देवी विसृज्य सुखं विहरेत् । ___ 212. वीरभोजनविधिः OPENING: श्रीः ।। अथ नारायणबलिदिनात्पूर्वदिने वीरभोजनमुक्तं देवराजदेवीये तिथ्याधुल्लिख्य पृथिव्यादिस्थवीराणां प्रीतिद्वारा अमुकगोत्रस्यामुकनाम्नः अात्महननाद्यन्यतमदोषनिवृत्तिपूर्वकं करिष्यमाणनारायणबलिकर्मण्यधिकार सिद्धिद्वारा प्रेतसद्त्यर्थं वीरभोजनविधि करिष्ये इति । CLOSING : ये द्युलोके स्थिता वीराः प्रेतस्य गतिकारकाः । मया कल्पितमन्नादि प्राभन्तु पूजिता: सदा ।। भुक्तवत्सु द्विजेषु तेभ्यः सोदकुम्भदक्षिणाताम्बूलादि दत्त्वा तेषामाशोर्वाद गृहोत्वा यस्य स्मृत्येति विष्णु स्मरेदिति विधिः ।।१।। 260. राधाविनोदकाव्यम् OPENING ॥ श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः । मालीनो घनमाली मालीनो वनमाली। मालीनो बलमाली मालीनोवतु मालो ॥१॥ विधुसुहृद्विरहानलपीडिता विधुसुहृत्तरनानिलपीडिता । विधुसुहृद्वदनालि(म)पीडिता विधुसुहृत्सुगिरोकिरदीडिता ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy