SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 94 ] COLOPHON : OPENING Rajasthan Oriental Research Institute, Jodhpur ( B.O. Jaipur ; 3. Pt. Visvanatha śārdānandana Collection ) CLOSING : 2 इति श्रीमत्समस्ततंत्रार्णवप्रज्ञानौ कर्णधार मिश्रगगेशात्मजहरिप्रसादमाथुर निर्मिते मन्त्ररत्ने तृतीयो मयूखः ||३|| 194. चक्षुष्मतीविद्यामन्त्रः ॥ श्रीमार्त्तण्ड भरवाय परप्रकाशसहिताय नमः ॥ १ सूर्याङ्क्षितेजसे नमः खेचराय नमः २ असतो मां सद्गमय ३ तमसो मां ज्योतिर्गमय ४ मृत्योर्मा अमृतं गमय ५ उष्णो भगवाञ्छुचिरूपः ६ हंसो भगवाञ्छुचिरप्रतिरूपः ७ विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेक तपन्तं ॥ सहस्ररश्मिः शतधा वर्त्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ८ ॐ नमो भगवते सूर्याय होवाहिनि वाहिन्यहो वाहिनि वाहिनि स्वाहा वयं सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ॥ अपध्वांतमू हि पूर्वि चक्षुर्मु मुग्ध्यस्मान्निधयेवबद्धान् १० पुण्डरीकाक्षाय नमः ११ पुष्करेक्षणाय नमः १२ अभलेक्षरणाय नमः १३ कमलेक्षणाय नमः १४ विश्वरूपाय नमः १५ श्री महाविष्णवे नमः १५ इति षोडश मन्त्रा दूरदृष्टिप्रदा चक्षुष्मती विद्या परिपूर्णा लिखि० टोप रोपाह्न राजारामपन्तेन श्रीमच्छारदानन्दन विश्वनाथ दोक्षितकृतये ॥ तेन प्रीयतां सविता ॥ ॥ Jain Education International 200. मन्त्रमुक्तावलिः ॥ श्रीगणेशाय नमः ॥ अथ दीक्ष्याविधि लिष्यते ॥ श्लोक - पुरा कृत्याजु ( तयु) गस्यादौ विष्णुलोकं गतो मुनिः । ददस ( शं) पुरुषं तत्र लक्षम्या (क्ष्म्या ) शहमं (सम) न्वितः ॥ १ ॥ मीन (न) राशिदामोदर मंत्रः - ॐ हीं दामोदराय देवकीनन्दनाय नमः ॥ तथा च कृपान ( ग ) मन्त्रः - ॐ ह्रीं श्रीं क्लीं रथांगचक्राय नमः ॥ (ए) मंत्र [T] मया प्रोक्त (क्ताः ) तुभ्यं गा (ना)रदसत्तम । श ( स ) र्वेभ्यश्च पुराणेभ्यश्चतुर्विंशतिसंख्ययः (काः ) ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy