SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ APPENDIX 3 (Extracts from important Manuscripts) 2. Late Pt. L. N. Sastri Dadhica Collection 19. प्राशौचसंग्रहः OPENING : ।। श्रीगणेशाय नमः ॥ प्रणम्य लक्ष्मीनृहरिं गणेशं शारदां गुरुम् । भट्टरामेण विदुषा क्रियते शौचसंग्रहः ॥१॥ तत्र प्रथमतः स्नानाशौचं निरूप्यते । पाराशरः आचतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः । अत ऊर्द्ध वं प्रसूतिः स्याद् दशाहं सूतकी भवेत् ।।इति CLOSING : तैलोषध्यजिने चैव पक्वापक्वे स्वयं ग्रहः । पण्येषु चैव सर्वेषु नाशौचं मृतसूतक इति ।। पक्वापक्वसंग्रहस्तु अन्नसत्रप्रवृत्तिविषयः । रामतत्सद्विरचितःशौचाशौचविनिर्णयः। साकरः शास्त्रपारङ्गः सद्भिः सम्यग् विभाव्यताम् ।।इति COLOPHON : इति श्रीरामतत्सद्विरचितः संक्षेपेण काश्यामाशौचसंग्रहः समाप्तः । PostColophonic : संवत् १८१४ का मिति भाद्रपद शुक्लपक्षे तिथौ ।।१५ _23. समयदोधितिः OPENING: ॥ श्रीगणेशाय नमः । श्रीरामायनमः । श्रीगुरुचरणेभ्यो नमः ।। ॐम ।। गणेशलक्ष्मीरमणसीतापतिवृषध्वजान् । सारदां शारदां नौमि गुरूंश्चाभीष्टसिद्धये ॥१॥ श्रीबुन्देलकुलेऽभवद्भ वि महावीरो वदान्यो वशी, विज्ञो भूतलभूषणं मधुकरो भूमीमहेन्द्रः प्रभुः । तस्माद्योऽजनि वीरसिंहनृपतिः ख्यातो महीमण्डले, येनानेकविधाः कृताः सुमनसां प्रासादपूर्तादयः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy