SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 561 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhūşaņa Collection) स्मरारिपूर्वामरमूर्तिसुन्दरोदरास्मवेश्मप्रकटार्पितध्वजः । मरुद्र तैस्तर्जयदङ्गिनामघान्यचीकरत्कीर्तनमा"...।।६॥ ......................"विधानेषु यतस्तदीया। शुचिस्मितोल्लासितहारकान्तिस्ततो जनै राप्तमतिनिरूचे ॥४॥ त्रिजगद्विततात्मयशोविशदीकृतदिक् स तयो स्तनयोभिजनोज्वलसर्वनिजान्वयजाब्ज रविः । मधुसूदन इत्यजनिष्ट विशिष्टगुरणप्रणयः स्तुतयोगुरुदारगुणं प्रति संप्रति यं विदुषाम् ।।४॥ यशोविकासो मधुसूदनस्य भास्वन्मयूखा ....... .............।।७।। ...................चूर्यमाणः क्षयमापदिन्दुः।। येन त्रिलोकजनताशयशुद्धिहेतुधर्मोऽपि निर्मलतमः क्रियते स्म शश्वत् । तस्यावदातचरितामृतवर्णनायामोजोविजृम्भितमहो यदि शारदाय ॥४॥ कराञ्जलिपुटोद्ध तं जलमिवैष श [श्व]त्सुधीः, समग्रजयदंगिनां प्रगलदायुरालोचयन् । श्रतैधितशमाम्बुसंशमित रागपात्रापि.....................॥८॥ प्राशासु यः शिष्टजगज्जनस्य श्रियं न्यधादात्मकरावकृष्टाम् । जना यदोयावरजं तमाशा चन्द्र जगुः प्रीतिगुरुं सुवृत्तम् ॥४॥ पतितप्रपतत्प्रपतिष्यदमर्त्यगृहोद्धरणैः स्वभुजाजित शुद्धधनव्ययबृहितपुण्यनिधि. । यतिविप्रवरार्तविपन्नजनातिहरो भवनं भवनाशकरस्य हरस्य स कारयति स्म कृती ॥४॥ विद्वद्वन्दाम्बुजवनरविःश्रीजनिग्रन्थनाथः। यः सद्भाषाविततकविताकेतुहर्म्य कलानां पूर्वा (D)मेतामकृत स मुनिः श्री यशोदेवनामा ॥४॥ मनो भवान्धकारातिविघातकरणो भवः दद्याद्वो संपदो देवो यागजाजिनभूतिभृत् ॥४॥ श्रीविक्रमार्कनृपकालातीतसंवत्सराणामेकषष्टयधिकायामेकादशशत्यां माघशुक्ल षष्ठयां प्रतिष्ठाभूत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy