SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २ ३ ४ ५ ७ ८ € २ Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 2 (Coples of inscriptions ) यः प्रालेयौघगौरो गुरुभिरुपचितो ग्रावभिः सर्व्वसारै [:], प्रोत्तुंगाग्रो विचित्यो विकटकटतटासन्नभूभारगाढ़ः । स प्रासादो मुरारेरकलितमहिमाश्चेष्टतो बालपूष्या याता या देवलोकं तुहिनगिरिरिव श्रेयसेऽकारि तस्याः || ३६ || यावत्कौस्तुभमुद्गभस्तिमुरसा धत्ते मुदा माधवो निष्कंप: कनकाचलः परिवृतो यावत्सुरैः शोभते । यावद् भूरवतिष्ठते पृथुतरा शेषे सकुलाचला, तावद् मन्दिरमुन्नतं स्थिरतरं भूयादिरंभूतये ॥ ३७॥ (२७) ( राज्ञो) बुधेषु निकटे (स्व) पि बालभानोः, कौतूहलत्कलिकया न कवित्वदर्पात् । छित्तात्मजः करणिको हरिविप्रभक्तो, भानुः प्रशस्तिमकरोत्पटुबुद्धिरेताम् ||३८|| उत्कीर्णा प्रशस्तिमिमां (रियं ?) सूत्रधाररजुकसुत भाइलेन संवत्... 63. बीसलजी के मन्दिर में शिलालेख (निज मन्दिर के बाहिर बायें हाथ की तरफ जो खम्भ है, उस पर के लेख ) ( १ ) ०० || स्वस्ति समस्त राजावली समालंकृतपरमभट्टारक महाराजाधिराजपरमेसर श्री: पृथ्वीराजदेवराज्ये तंत्र तस्मिन् काले संवत् १२४४ श्रावणप्तव्वं ( प ) सपादलक्षे देवं श्री: प्रजोगंध श्री महामालादि देवकुलाधिकारिनि योगीद्रः श्रीमयधरसुत दु (दु ) श्रीवदुदाकेन श्रीविग्रहपुरे देवश्रीगोकर्णमंडपे : : लिकाष्टौ कारापित्त । परं दुःश्रीवहुदा पृष्ठिपालगौडान्वये ठ श्रीसेढललुत ठ नान्तकः कम्र्मांतरं वलापितमिदं ! तद्देवो साष्टांगेन नित्यं प्रणमति । मामत्ति परवित्तेषु । मारति परज्योषितु । परोपवादनोवाच । मामेदेव ( स्थ) याजेया || १|| सुभं भवतु । लेषकपाठकयोः ॥ (२) देवश्रोगो कल्लनाथसानयगमान्वये काय स्थातिगीव सित्रसानेव • श्रीवत्सपुत्रपदम Jain Education International JUDE For Private & Personal Use Only [ 53 www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy