SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 52 1 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur Pt. H. N. Vidyābhūsana Collection ) गंभीरापि समुन्नता परिजने लोलापि नित्यं स्थिरा, लाव (२१) ण्योपचितापि वाचि मधुरा शांता [पि ] रक्ता प्रिये । श्यामा पीनकर प्रसाधितमुखी मुग्धापि दक्षा विधौ, दोहन [ह]तवीरुकस्य तनया तन्वी पुराशाभिधा ||२७|| न्यस्तांघ्रि प्रथमं महीधरशिरस्याक्रांतकाष्ठं हयै, सम्यग्वर्द्धतमण्डलं समुदयैर्दोषात्ययैर्भासितं । मुतं निजतेजसा प्रसरता तेजांसि तेजस्विनां, बा (२२) लादित्य प्रसूत सा मृदुकरैरानन्दयन्तं प्रजाः ||२८|| पद्मानन्दक रोप्यरातिसरसामुद्ध तपद्मोदयो, प्रान्ताशोप्यचलस्थितिर्मृदुकरोप्युग्रप्रतापोद्गमः । श्रारूढोप्युदयं हतास्तसमयः सौम्योपि दुर्द्दर्शिनः, बालाक्कपि निशा निषो वितरती रक्तोपि यो निर्मलः ||२६|| लोलोपालांशुमाली ग्लपयति कुमदा ..... (२३) [नित्यं ] प्राप्तोदयोपि [ व्रजति पुनरधः खिन्न ] पादप्रचारः । वैकल्यं लोचनानां वितरित [रति ] सततां [तं ] लोकभाजां नराणां, इत्थं येनासमन्ताज्जगति न जनिता तुल्यता तेन सार्द्धम् ||३०|| [ग] पुरुषभावा यस्य चण्डप्रहारै रतिशय मृदिताग्यः पीडिताः साधनेन । युवतय [इ] व मृद्य द्रावयेत्य : ( यन्त्यः ) स्ववेगा दधिकरणमशक्ताः शत्रुसेना विसोढुं ||३१|| हिमं (विष) (२४) नि [ वि] षयं पुराणमरसं मायाविनं निग्र्गुणं, मुक्त्वा [ देश ] वयोरसाजंवगुणैर्यु [क्तं भजस्वो ] चितं । बालार्कं नृपमादरादिति रमां वक्तुं प्रपाता स्वयं, कीत्तिर्यस्य हिमांशुधामधवला दूतीव दुग्धोदधिम् ||३२|| चाहमानशिवराजतनूजां रहनामुदधिजामिव भव्यां । कान्तरत्ननिचितामुपयेमे सौरिलब्धविजयः कमलेशः ||३३|| विजित्य सौभाग्य [ गुणैः] सपत्नीरपायरूपाज्जैव [ यौ ] वनाढ्याः । उवास पत्युर्मनसि प्रकामं या राजलक्ष्मीरिव लोकवद्या ||३४|| प्रसूतया बल्लभराजमादौ ततोऽपरं विग्रहराजमार्यं । सुतं तृतीयं त्रिदशेन्द्रतुल्यं श्रीदेवराजं गुरुभक्तिभाजं ।। ३५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy