SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ CLOSING . LING [ ११ ] CLOSING(w.) : आस्तिक्यवान्निशितबुद्धिरनभ्यसूयः, ___सन्दाय [शास्त्र] परिशुद्ध मनाः सदर्थी । सङ्केतभीतरहितः स तृणेष्वशक्तः ___सद्वर्तनीमनुविधास्यति शास्वतीं नः ॥७०।। अर्थविशेष जिज्ञासुः सङ्केतभीत्या रहितः तृणेषु निस्सारग्रन्थेषु अशक्तः पुरुषः यः सः शास्वतोमविच्छिन्नसम्प्रदायं सद्वर्तनीं सन्मार्गमनुविधास्यति सर्व समञ्जसम् ।।७०।। रहस्य त्रयसारोऽयं वेङ्कटेशविपश्चिता। शरण्यदम्प (दय)तिविदां सम्मतः समग्रं ह्यतः ।।७१।। COLOPHON : इति श्रीकविताकिसिंहस्य सर्वतंत्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकारसङ्ग्रहस्तोत्रव्याख्या सम्पूर्णम् ।।०॥ 365. कृष्णलहरी ॥ श्री गणेशाय नमः ॥ कदा वृन्दारण्ये विमलयमुनातीरनिकटे, चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो, प्रसोदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् ॥१॥ कदा कालिन्दीये हरिचरणमुद्राङ्किततटे, स्मरन् गोपीनाथं कमलनयनं विस्मितमुखम् । अये पूर्णानन्दाम्बुजवदनभक्तकशरण, प्रसीदे० ॥२॥ कदाचित् खेलन्तं व्रजपरिसरे गोपतनयः, कुतश्चित् सम्प्राप्तं कमपि भजतां तापदलनम् । अहो राधाकृष्णं रहसि रसिकं कन्दुकयुगे, प्रसीदे० ॥३॥ कदाचिद् गोपीनां चकितहसितैः स्निग्धनयनं, स्थितं गोपीवृन्दे नटमिव सनन्दं सुललितम् ।। सुराधीशैः सर्वैः स्तुतपदममुं श्रीहरिमहं, प्रसीदे० ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy