SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 440.] fol. 720 ” 75 " ور "" "" 94 ,, 95 * 98b " 79° 81 93 I. 6 Chedasutras निशीथभाष्ये त्रयोदशमः । छ । १३ । निशीथभाष्ये चतुर्द्दशमः उद्देशः । छ । १४ । एवं प्रलंवाधिकारः समाप्तः । छ ॥ पंचदशमः ॥ छ ॥ १५ ॥ षोडशः । छ | १६ | छ । Jain Education International सप्तदश (ः) | छ । १७ । अट्टारसमो ओ ( उ ) द्देसओ सम्मत्तो ॥ छ ॥ १८ ॥ इति निशीथभाष्ये उद्देशक एकोनविंशतितमः ॥ छ ॥। १९ । Ends. – fol, 105* किं पुण पावो विरती निस्सग्गजुत्तस्सी । रागोसवत्तो जोगो असढ़स्स होति जतणाओ ( उ ) ॥ रागद्दोसाणुगतो जो जोगो साऽ (अ) जतणाओ ( उ ) । पावं अवायभीतो पावायतणाई परिहरति लोगो । तेण अवातो बहुहा पढ़े देखितो । दुग्गविसमे विन खलति जो पंथे सो समे कहण्पु खले । कज्जे विवज्जवज्जा स कहं सवेज्न दप्पणं ॥ अम्हे विएत धम्मा आसी वट्टेति जं ( ज ) त्थं सो तारा । इति गारवलकर कहपणय सावए लज्जा । पछित्तणुवादेणं कातणुवातेण केवि अहिगारा । ओ ( उ ) वहिसरीरणुवाया भावणुवादेण य कहिं पि । णो (ण) गावकुसुमपुप्फो व कार सरिसा तु (तु) केइ अहिगारा ॥ सरस्वति भूमिभावित गुणसति वाप्पे पकप्पांम | भिण्णरहस्से व नरे निस्साकरे एव मुक्कजोगी वा । छविहगतिविलंमी सो संसारे भगवि (? मिहि) दीहे । अरहरसदारए पारए य अस ( इढ ) करणे तुलो मे समिते कप्पाणुपालणा दीवणा य आराहण छिण्णसंसारे । छ । नमो । सुयदेवयाए भगवतीए ॥ छ ॥ छ ॥ निशीथभाष्यं समाप्तं ॥ छ । ग्रंथाग्रं ८४०० । छ । शुभं भवतु । छ ॥ छ ॥ After this there follows some portion which appears to have been written in a different hand. It is as under :--- II संवत १६५५ प्रमिते । श्री' स्तंभतीर्थ बेलाकूले ॥ कात्तिकसुदि त्रयोदशवासरे ॥ श्रीबुधवारभासुरे || रंगद्वैराग्यभंगीवासना समाहतकठोरतरसाधुक्रियासमाचार | कृतवदावदकुवादितिरस्कार | श्रीसाहिसमक्षं दूरीकृतोत्सूत्रासभ्यवचनमयप्रवचनपरीक्षादिशास्त्रव्याख्यानविचार । विशिष्टस्वष्टमंत्रादिप्रभावप्रसाधित' पंचनद 'पतिसोमराजादियक्षपरिवार । अधरितमधुमाधुर्यवर्य्यवाक्चातुर्यरंजित निखिलभुजाल भूपाल मौलि मौलिमाणिक्यप्रभापटल' कश्मीर For Private & Personal Use Only www.jainelibrary.org
SR No.018038
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages416
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy