SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ to Jaina Literature and Philosophy 41. आयारपगप्पस्स उ इमाइं गोण्णाई णामधिजाई। आयारमाइयाइं पायत्थि(च्छि )त्तण हीगारो॥ आयारो अग्गतिय पकप्पे तह चूलिया णिसहिं ति। णीसितं?ह) सुतत्थ तह(?त्त)ते दुआणुपुदिव अक्खति। आयारे णिक्खेवो चउविधो दसविधो य अंग्गे(ग)म्मि । छक्को य पकप्पमी चूलियाए निसीथे य॥ णामं उवणायारो एसो खलु । आयारे णिक्खेवो चउविहो होइ। णामण धोवण वासण सिक्खावण सुकरणाविरोधीणि । दवाणि जाणि लोए दबायारं वियाणाहि । णाणे दसण चरणे तए(वे) (य) विरिए य भावमायारो ॥ अहहह दुवालस विरिय महाणीतु जा तेसिं। काले विर्णए बहुमाणे उवधाणे नहा अणिण्हवणे ॥ 'वंजण अस्थ(त)दुभए अट्रविधो णाणमायारो। जं जंमि होइ काले आयरियव्वं स कालमायारो। पतिरित्तो तु अकालो लहुगा तु अकालफारिस्स । कोओ उरस्स कालो मइण व्व रधोवणे व्व को कालो etc. fol. 10• इति निसीथभाष्ये पि(पी)ठिका समाप्ता । छ ,, I णिसीथभाष्ये प्रथमोद्देशकः । छ । ,, Is' एवं विमग्गमाणे जे दिअण्णं पादपुंछणं न लभे। तं चेव णु कटेजा जावणं लब्भती ताव । एसे व कमो णियमा समेणीणं पादपुंछणे । दुविधे णवरं पुण णाणत्तं बप्पडउ दंडउ तासिं । सूत्रं विसुआवणसुक्कवणं तं कप्पयमुंजवि व संवद्ध। तं कढिणदोसकरण कप्पति सुक्कवे तुं ॥ ,, 254 इति निसीथभाष्ये द्वितीयोदेशकः ॥ छ ॥ इति निशीथभाष्ये तृतीयोद्देशक(:)।३।। चतुर्थः। छ। ४। ,, 37° इति निसीथभाष्ये पंचमो(s)ध्यायः । छ । 39 षष्टः(8)॥ ,, 39 निशीथभाष्ये सप्तम उद्देश(ः) समाप्तः । छ । अष्टमः । छ । ८। नवमः । छ ।९। दशमः । छ ।१०। , 64° एकादशमः । छ ।११। * 69 बारसमो । छ । १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018038
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages416
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy