SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [अप्रसिद्ध० नैषधटीका ( साहित्यविद्याधरी)। विद्याधरः क्र. १०७,१४२ इयं द्वादश्यां वा त्रयोदश्यां शताब्द्यां विनिर्मिता सम्भाव्यते, यतोऽस्याः मरणं सं. १३५३ वर्षे विरचितायां नैषधदीपिकायां पं० चाण्डूभट्टः कृतवान् । [वृ. सं. १३१२] व्याश्रयवृत्तिः । अभयतिलकगणिः क्र. १९४,१९६ विंशतिसर्गविभूषितमेतन्महाकाव्यं सुप्रसिद्धहेमचन्द्राचार्येण (पृ. २६) विरचितम् । अस्य वृत्तिः प्रेलादनपुरे पूर्णभावं प्राप । इयं दशसर्गपर्यन्तं मुद्रिता प्रसिद्धा । मूलकाव्यस्य गूर्जरानु. वादोऽसमीचीनोऽपि प्रसिद्धः । अनेन वृत्तिकारेण वृत्तिविरचनाकाल एव. (सं. १३१२ वर्षे) चन्द्रतिलकोपाध्यायरचितमभयकुमारचरितं समशोधि । अस्यैव विदुषः पञ्चप्रस्थन्यायतर्कव्याख्या चास्मिन् पुस्तके दर्शिता । त्रयोदशशताब्दीमान्तरूपश्चतुर्दशशतान्दीप्रारम्भरूपोऽस्य सत्तासमयः स्फुटमवगम्यते । वृत्तिकारोऽयं चान्द्रकुलीन(खरतरगच्छीय)जिनेश्वरसूरिशिष्य इत्याधस्थान्यग्रन्थपरिचये (पृ. ३१) परिचायितम् । [ टी. सं. १६९५] रघुवंशटीका । समयसुन्दरः पृ. ४५ इयं टीका सं.१६९५ वर्षे विनिर्मितेत्यन्यत्र (H.) प्रदर्शितम् । टीकाकारोऽयं समयसुन्दरगणिः बृहत्खरतरगच्छीयसकलचन्द्रगणिशिष्यः सप्तदशशताब्युत्तरार्धे विद्यमान आसीत् । टीकाकर्तुश्चास्य संस्कृतगूर्जरभाषाभिरामाऽनपा कृतिसंहतिरेव प्रौढविद्वत्ता प्रघोषयति । अधावधि ज्ञाता च सेयं ज्ञाप्यतेसं. १६४१ भावशतकम् सं. १६७४ विचारशतकम् सं. १६४६ अष्टलक्षार्थी (अर्थरत्नावली) सं. १६८१ बल्कलचीरीचोपाई (गू.) सं. १६५९ सांबप्रद्युम्नचोपाई (गू.) सं. १६८२ वस्तुपालतेजपालरास (पू.) सं. १६६२ करकंडुचोपाई (गू.) . शत्रुञ्जयरास (गू.) . , दान-शील-तप-भावनासंवाद(गू.) सं. १६६३ रूपकमालावचूर्णिः । सं. १६८५ बारव्रतरास (गू.) विशेषसहा __, गाथा-लक्षणम् (प्रा.) सं. १९६५ चारप्रत्येकबुद्धरास (गू.) विसंवादशतकम् , चातुर्मासिकव्याख्यानम् सं. १६८६ गौतमपृच्छारास (गू.) सं. १६६६ कालिकाचार्यकथा गाथासहस्री (प्रा.सं.) सं. १६६७ श्रावकाराधनाविधिः सं. १६८७ जयतिहुयणवृत्तिः सं. १६६८ मृगावतीचोपाई (गू.) सं. १६८८ नवतस्ववृत्तिः सं. १६६९ शीलछत्रीसी (गू.) सं. १६९१ दशवकालिकवृत्तिः , संतोपछत्रीसी (गू.) , थावञ्चाचोपाई (गू.) सं. १६७२ प्रियमेलकरास (गू.) , सामाचारीशतकम् सं. १६९३ व्यवहारशुद्धिचोपाई (गू.) सं. १६७२(३) विशेषशतकम् सं. १६९४ वृत्तरत्नाकरवृत्तिः सं. १६७३ नल-दमयन्तीचोपाई (गू.) सं. १६९५ चंपकचोपाई (गू.) , पुण्यसारचरित्र (पू.) 'सं. १७०० द्रूपदीसतीसंबंध (गू.) १ "कुदा श्रीमुनिदेवसंज्ञविबुधात् काव्यं नवं नैषधम् । ....... टीकां यद्यपि सोपपत्तिरचनां विद्याधरो निर्ममे ॥......."-नैषधरीपिका । २ "अग्रे द्वादशभित्रयोदशशते श्रीविक्रमाब्दे लियम् । श्रीग्रहादनपत्तने शुभदिने दीपोत्सवेऽपूर्यत ॥"-याश्रयवृत्तिप्र. C. 'श्रीयाश्रयमहाकाव्यं श्रीहेमसूरीयं २० सर्ग संस्कृतं २८२८-३०२८ । याश्रयकाव्यपाद २८ वृत्तिः १३१२वर्षे खरतर-अभयतिलकीया १७५७४ ।'-० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy