________________
IN THE BIG BHANDAR AT JESALMERE.
327. ( 1 ) ओघनिर्युक्तिवृत्ति by द्रोणाचार्य. 241 leaves. (मु.)
Col: -- संवत् १२८९ वर्षे. Remaining colophon same as that of no (2). श्रीसो ...
पुत्र सं. पूर्णसिंहभ्रातृसा. साल्हणाभ्यां मूल्येन गृहीत्वा सुगुरुश्री तरुणप्रभसूरिपादपद्मेभ्यः प्रादायि ।
( 2 ) पिंड नियुक्तिवृत्ति by मलयगिरि 200 leaves. ग्रं. ७२५०. (मु.) Col: - संवत् १२८९ वर्षे फाल्गुनशुदि ४ सोमे स्तंभतीर्थनगर निवासिश्रीश्रीमालवंशोद्भवेन ठ. साढासुतेन ठ० कुमरसिंहेन मलयगिरिनिर्मिता सूत्रमिश्रिता पिंढनिर्युक्तिवृत्तिर्लेखयांचक्रे ।
328. संग्रहणीटीका by मलयगिरि 119 leaves. 302 x 22. (मु.) 329. लघुकल्पभाष्य. 238 leaves. 272 x 22. ग्रं. ६६८०.
End: - कप्पाणुपालण ..
आराधण...
11
संवत् १४८८ वर्षे श्रीमत्खरतरगच्छनायक श्रीजिनराजसूरिप प्रद्योत सहस्रकरकिरणानुकराणां श्रीजिनभद्रसूरीश्वराणामुपदेशेन परम देवगुर्वाज्ञापालकपरोपकारकारकप० धरणासुश्रावकेण पु० साईयासहितेन सा० महिराज ...... स्तरपरिवारकलितेन श्री ... सौव विभवव्ययेनैतत्पुस्त [कं ] लेखयांचक्रे । 330. ( 1 ) जंबूद्वीपप्रज्ञप्तिचूर्णि 140 leaves. 141-166 leaves. (मु.) Beg:—तिहुयणपणए तिहुयणगुणाहिए तिहुयणातिसयणाणा... 331. ( 1 ) दशवैकालिकवृत्ति by हरिभद्र. 202 leaves. निर्युक्ति. 203-221
( 2 ) सिद्धप्राभृत.
(2)
3)
222-247
39
800
""
- 322 x 22. (मु.)
सूत्र.
Col:—संवत् १२८९ वर्षे etc. as in No. 327 दशवैकालिक श्रुतस्कंधवृत्ति १ निर्युक्तिरसूत्र ३ पुस्तकं लेखयांचक्रे । श्रीजिनराजसूरीश्वराणाम् । 332. धर्मविधि 185 leaves.
Jain Education International
,"
Beg :— विज्जाहरनरकिन्नर... वइसिरमउडघट्टपयवीठं (ढं) । सिरिवच्छं कियवच्छं पणमामि जिणेसरं रिसहं ॥ १ ॥ वोच्छमहं धम्मविहिं समत्थसत्थाण उद्धरेऊण । भवियजणबोहणत्थं सुसंचिया नन्न ( ? ) सूरीहिं ॥ २ ॥
"3
Pras'asti of 33 verses,
End:—धम्मविहिपगरणमिमं विसोहगं नाणदंसणगुणाणं । दसदितेहिं जुयं सम्मत्तं देउ सिवसोक्खं ॥ एक्कारसन एहिं ... [क]त्तियपडिवइयाए निप्पन्नं पगरणं एयं । यहि कुलगिरिंदा सूरदेविंदचंदा धरणियलममाणं.
.....
जा धंमो जिणाणं भुणिवरनिय रेहिं ताव वक्खायमाणं वरंपगरणमेयं......सम्मत्तं ग्रं. ६९५०. । सं. ११९० पोषवदि ३ शुके गु (गह ? ) रुद्द जुए काले सिरिविक्कमस्स वहते ।
पोसासियत इयाए लिहिय मिणं सुषकवारंमि ।
41
For Private & Personal Use Only
www.jainelibrary.org