________________
40
CATALOGUE OF PALM-LEAF MSS.
End:-- गुरुदिण्णं च भणिअं महत्तरं च तस्स वुड्ढे हिं ।
पण्णत्ता सा चू (चुणी विशेष (सेस ) नामा निसीहस्स ॥ 319. सित्तरीटिप्पन by रामदेवगणि. 272 × 22 Beg:-सुगइगम सरलसरणिं वीरं नमिऊण मोहतमतरणि ।
सत्तरिए टिप्पेमी (मि) कींची ( किंचि ) चुन्नीउ अणुसरिउ ॥ End: - इय एउ सुमरणत्थं टिप्पणमित्तं पि किंपि उद्धरियं ।
लक्खणछंदवियारो न य कायव्वो य कोविदहं ( देहिं ) ॥ ४४७ ॥ इत्थ यत्तविवन्नं मइमोहा किंपि उद्धरिय होज्जा ।
सोहिंतु जाणमाण मज्झ य मिच्छु (च्छा दु )कर्ड होउ ॥ ४४८ ॥
कृतिरियं श्रीराम देवगणेः । संवत् १२११ अश्विनिवदि १ बुधदिने पूर्वभद्रपदनानि मूलयोगे तृतीययामे पुं० माणिभद्रशिष्येण यशोवीरेण पठनार्थं कर्मक्षयार्थं च लिखितं ।
320. आवश्यकवृत्ति ( द्वितीयखंड ) by मलयगिरि 309 leaves. 333x22. 321. आवश्यकलघुवृत्ति by तिलकाचार्य. 297 leaves. 322 x 22. Beg:— देवः श्रीनाभिसूनुर्जनयतु स शिवान्यंसदेशे यदीये ।
} 242 × 22.
55
323. ( 1 ) व्यवहारभाष्य. 1-136 leaves. 272 x 2 2. ग्रं. ६०००. Col: - येन श्रीजिनधर्ममत्र जगृहे भित्त्वा सुदुर्गाप्रहं
322. (1) समवायांग (मूल ). 1-64 leaves. वृत्ति by अभयदेव 65-215.
(2)
सूरेः श्रीजिनरक्षितस्य विधिना सम्यग्गुरोरंतिके । तेनेदं जिनबंधुरेण गुरवस्त (वेत )स्मै स्फुटं साधुना मोक्षार्थ व्यवहारभाष्यममलं संलिख्य दत्तं स्वयं ॥ ( 2 ) व्यवहारविवरण. 1-231 leaves. End:-तं सव्वयणविसुद्धं जं चरणगुणहिओ साहू |
व्यवहारस्य भगवतः अ (तो) विवक्षाप्रवर्तने दक्षं ॥ विवरणमिदं समाप्तं श्रमणगणानाममृतभूतं । व्यवहारचूर्णि सूत्रभाष्यपुस्तकं ।
324 (1) ठाणांग (मूल). 1-87 leaves. 13 x 2.
}(मु.)
55
(2) वृत्ति by अभयदेव. 1 - 344 leaves. ग्रं. १४२५०. Col: - संवत् १४८६ वर्षे माघवदिपंचम्यां सोमे....... ..... स्थानांग सूत्रवृत्तिपुस्तकं
लिखापितं ।
325. ( 1 ) शृंगारमंजरी by भोज. incomplete.
( 2 ) न्याय मंजरी ग्रंथिभंग [by चक्रधर ]. 187-247 leaves. from 7th to 12th आह्निक.
Jain Education International
(मु.)
At page 243 कः पुनर्भदंतोश्वघोषः । यस्य राज्यपालं नाम नाटकं । कीदृशं च राज्यपालनाम नाटकमिति प्रसंगं कृत्वा नान्द्यन्ते ततः प्रविशति सूत्रधार इत्यादिकं पठेन्नृत्येच्च ।
326. प्रवचनसारोद्धारवृत्ति by सिद्धसेन. 438 leaves. 30 x 22. (मु.) Donor's pras'asti of 28 verses. Page 437 containing the major part of the pras'asti is missing.
For Private & Personal Use Only
www.jainelibrary.org