________________
28
CATALOGUE OF PALM-LEAF MSS.
223. (1) कर्मस्तवटीका by गोविन्दगणि. 1-106 leaves. (मु.)
(2) कर्मविपाकटीका. 1-111 leaves. 11 x 2. (मु.) Beg:-रागादिवर्गहतारं प्रणेतारं सदागमे ।
प्रणौमि शिरसा देवं वीरं श्रीजिनसत्तमं ॥१॥ End:-कासहदीयगच्छे वंशे विद्याधरे समुत्पन्नः ।
सद्गुण विग्रहयुक्तः सूरिः श्रीसुमतिविख्यातः ॥ तस्यास्ति पादसेवी सुसाधुजनसेवितो विनीतश्च । धीमानुपधियुक्तः सद्वृत्तः पंडितो वीरः ॥ कर्मक्षयस्य हेतोः त(तोस्त)स्यच्छिवी(१)मता विनीतेन ।
मदनागश्रावकेणैषा लिखिता चारुपुस्तिका ॥ सं० १२९५ वर्षे अद्येह श्रीमन्नलके समस्तराजावलीविराजितमहाराजाधिराजश्रीमज्जयतु. निदेवकल्याणविजयराज्ये महाप्रधानपंच० श्रीधर्मदेवे सर्वमुद्राव्यापारान् परिपंथयतीत्येवं काले प्रव. र्तमाने श्रीऊपकेशवंशीय सा. आसापुत्रेण श्रीचित्रकूटवास्तव्येन चारित्रिचूडामणिश्रीजिनवल्लभसूरिसन्तानीयश्रीजिनेश्वरसूरिपदपंकजमधुकरेण श्रीश@जयोजयंतादितीर्थसार्थयात्राकारणसफलीकृतसंघमनोरथेन सुगुरूदेपशश्रवणसंजातश्रद्धातिरेकप्रारब्धसिद्धांतादिसमस्तजैनशास्त्रोद्धारोपक्रमेण अद्य सा. सल्हाकेन भ्रातृदेदासहितेन कर्मस्तवकर्मविपाकपुस्तिका लेखिता पं० धरणीधरसालायां पं० चाहडेन । 224. आगमिकवस्तुविचारसार(षडशीति)वृत्ति. y ग्रा 12 x 2. (मु.) End:-मध्यस्थभावादचलप्रतिष्ठः सुवर्णरूपः सुमनोनिवासः ।
अस्मिन्महामेरुरिवास्ति लोके श्रीमान्बृहद्दच्छ इति प्रसिद्धः ॥ तस्मिन्नभूदायतबाहुशाखः कल्पद्रुमाभः प्रभुमानदेवः । यदीयवाचो विबुधैः सुबोधाः कर्णेकृता नूतनमंजरीवत् ॥ तस्मादुपाध्याय इहाजनिष्ट श्रीमान्मनखी जिनदेवनामा । गुरुक्रमाराधय(यि)ताल्पबुद्धिस्तस्यास्ति शिष्यो हरिभद्रसूरिः॥ ७॥ अणहिल्लपाटकपुरे श्रीमजयसिंहदेवनृपराज्ये । आशापुरवसत्यां वृत्तिस्तेनेयमारचिता ॥ ८ ॥ वर्षे शतैकादशके द्वासप्तत्याधिके नभोमासे ।
सितपंचम्यां सूर्ये समर्थिता वृत्तिकेयमिति ॥ संवत् ११७२. ग्रं. ८५०. 225. खंडनखंडखाद्यटीका ( शिष्यहितैषिणी ). 181 leaves. 16x2. Beg:-नृत्तोद्दीप्तनिजांगनारणरणन्मंजीरसिंजारवात् etc.
अथात आदेशो नेति नेत्यादि End:-येनोचैः परमात्मबोधतरणेः पंथानमातन्वता
तुंगं मोहगिरि निरुद्धय चुलुकीचक्रे भवैकार्णवः । सच्चेतःपयसां प्रसत्तिकृदसौ चक्रे पदं खंडने
व्योम्नीवानुभवस्वरूपभगवानव्याजकुंभोद्भवः ॥ इति शिष्यहितैषिण्यां खंडनटीकायां चतुर्थः परिच्छेदः ॥ नं. ७.२५. 226. प्रबोधचंद्रोदयनाटक. 165 leaves. 12x2. (मु.)
Col:-संवत् १३६१ वर्षे.........
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org