________________
IN THE BIG BHANDAR AT JESALMERE.
Beg :- सकलभुवनाभिवंदिततमभवन (मनंत) सज्ज्ञानदर्शनचरित्रं । तकलकलंकं प्रणम्य भक्त्या महावीरं ॥ १ ॥ हरिभद्रसूरिरचितावश्यकटी कार्णवां बिंदुरसौ । स्वपरहितायोद्धियते प्रतिक्रमणसूत्रपदविवृतिः ॥ २ ॥ End:—[ द्वाविंशत्यभ्यधि] कैकादशवत्सरशतैस्तु विक्रमतः । अकृतैनां नमिसाधुः शिष्यः श्रीशा लिसूरीणां ॥ 218. ( 1 ) दशवैकालिक. 1-96 leaves. 10 x 2. ( मु. ) (2) पाक्षिकसूत्र. 97-142 leaves. 10 x 2. (मु.)
219. पंचवस्तुक [ by हरिभद्र ]. 143 leaves. 11 × 2. Col:- श्रीब्रह्माणगच्छे पं. अभयकुमारस्य पंचवस्तुकपु.
220. मुरारिटिप्पन by नरचंद्र. 203 leaves. 11x2.
221. [ वोक्तिजीवित ( काव्यालंकार) by कुत्तक ]. 300 leaves. 13 x 2. Beg:-जगत्रितयवैचित्र्यचित्रकर्मविधायिनं ।
शिवं शक्तपरिस्यंद
॥
यथातत्त्वं विविच्यते भावास्त्रैलोक्यदर्शिभिः । यदि तन्नाद्भुतं नाम दैवरक्ता हि किंशुकाः । Text:- वंदे कवींद्रवक्रें दुलास्यमंदिर नर्तकीं ।
******
देवीं सूक्ति सुंदराभिनयोज्ज्वलां ॥ वाचा विषय नैपत्य (पुण्य ?)मुत्पादयितुमुच्यते । आदिवाक्येभिधानादिनिर्मितेर्मानसूत्रवत् ॥ लोकोत्तरचमत्कारका रिवैचित्र्यसिद्धये । काव्यस्यायमलंकारः कोप्यपूर्वोभिधीयते ॥ ३ ॥ at p. 252.
इति कुतकविरचिते वक्रोक्तिजीविते द्वितीयोन्मेषः ।
End:—तस्य स्वात्मनि क्रियाविरोधालंकरणत्वानुपपत्तेः । अथवा रसस्य संश्रयो रसेन संश्रयो यस्तस्मा...stops.
222 (1) धातुपाठ. 1-18 leaves.
( 2 ) विभक्तिविचार.
Beg :- सुप्तिङतं पदं । अत्र सुपितिव्यादयः सप्त विभक्तयो युज्यंते ।
End :- इति विभक्तिविचारः ।
(3) Beg :- अव्यपेतव्ययात्मेत्यादि
1 H. 4
1-16 leaves.
1-24 leaves.
End:-ताः पुनः कथं विज्ञेयास्तदाह ता दुष्टा याम व ( ? ) लक्षणा । ( 4 ) रुद्रटालंकारटिप्पन 1-46 leaves (मु.) Col: -- संवत् १२०६ आषाढ वदि ५ गुरुदिने लिखितेति ।
Jain Education International
25
For Private & Personal Use Only
www.jainelibrary.org