SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ संखिय 65 - अभिधानराजेन्द्रः - भाग 7 संखेज्जय संखिय पुं० (शांखिक) शंखवादनशिल्पमेषामिति शांखिकाः, शंखो वा | हिंगुरूक्खे, लवंगरूखे य होइ बोद्धव्वे / पूयफली खज्जूरी, बोद्धव्वा विद्यते येषां माङ्गल्यचन्दनाधारभूतास्ते शांखिकाः। ज्ञा० 1 श्रु०१ अ० / नालिएरी य / / 2 / " 'जे यावन्ने तहप्पगारे' त्ति ये चाप्यन्ये तथाप्रकारा चन्दनगर्भहस्तेषु माङ्गल्यकारिषु, शंखवादकेषु च। भ० 6. श० 33 उ० / / वृक्षविशेषास्ते संख्यातजीविका इति प्रक्रमः / भ० 5 श० 3 उ०। कल्प० / औ० / आ० चू०। संखेजय न० (संख्येयक) गणनासंख्याभेदे, अनु० / संखिया स्त्री० (शांखिका) लघुशंखे, जी० ३प्रति० 4 अधि० / निक से किं तं संखेज्जए? संखेजए तिविहे पण्णत्ते,तं जहा-जहण्णए चू० / जं०। रा०। हस्वशंखे०. भ०५ श०४ उ०। रा०। उक्कोसए अजहण्णमणुक्कोसए। (सू० 150x) संखुड्डु धा० (रम्) क्रीडायाम्, “रमेः संखुड्डु-खेड्डेन्भाव-किलि- | सा च संख्येयकादिभेदभिन्ना, तद्यथा-संख्येयकम्, असंख्येय-कम्, किञ्च-कोट्टुम-मोट्टाय-णीसरवेल्लाः" ||14|168 / / अनेन अनन्तकम्। तत्र संख्येयकं जघन्यादिभेदात्त्रिविधम्। अनु०॥ वैकल्पिकः संखुड्डादेशः। संखुड्डइ / रमते। प्रा० 4 पाद। संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः संखुभिय त्रि० (संक्षुभित) महामत्स्यमकराद्यनेकजलजन्तु-जाति तत्स्वरूपनिरूपणार्थमाहसम्म१न प्रविलोडिते, स० जहण्णयं संखेजयं केवइअंहोइ? दो रूवयं, तेणं परं अजहसंखेज त्रि० (संखेय) संख्यायत इति संख्येयः / संख्या, आ० म० ण्णमणुकोसयाइं ठाणाइं.जाव उक्कोसयं संखेज्जयं न पावइ / 1 अ० / विशे० / नं० / स० / कर्म० / संख्यातवर्षसहस्रे, प्रश्न० 1 आश्र० (सू० 1504) द्वार। 'जहण्णय संखेजयं केवइय' मित्यादि अत्रजघन्यं संख्येयकं द्वौ, ततः संखेज्जकाल पुं० (संख्येयकाल) समयादिके शीर्षप्रहेलिकापर्वन्ते काले, परं त्रिचतुरादिक सर्वमप्यजघन्योकृष्ट यावदुत्कृष्ट न प्राप्नोति। जी०१ प्रति०। ('काल' शब्दे तृतीयभागे 470 पृष्ठे व्याख्यातम्।) तत्र कियत्पुनरूत्कृष्ट संख्येयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य संखेजकालसमय पुट (संख्येयकालसमय) कालः कृष्णोऽपि स्यात् | प्ररूपयिष्यमाणत्वादित्थमाहसमय आचारोपऽपि स्यादतः कालश्चासौसमयश्चेति कालसमयः / उक्कोसयं संखेजयं केवइ होइ? उक्कोसयस्स संखेज्जयस्स संख्येयो वर्षप्रमाणतः स चासौ कालसमयश्च संख्येयकालसमयः / परूवणं करिस्सामि-सेक जहानामए पल्ले सिआ एगं दशवर्षसह-सादिके समये, स्था०२ ठा०२ उ०। जोयणसयसहस्सं आयामविक्खे भेणं तिण्णि संखेज्जकालसमयट्ठिइय त्रि० (संख्येयकालसमयस्थितिक) कालः जोयणसयसहस्साई सोलस सहस्साई दोण्णि अ सत्तावीसे कृष्णोऽपि स्यात् समय आचारोऽपि स्यादतः कालश्चासौ समयश्चेति जोयणसए तिण्णि अ कोसे अट्ठावीसं च धणुसयं तेरस य कालसमयः / संख्येयो वर्षप्रमाणतः स यस्यां सा संख्येयकालसमया अंगुलाई अद्ध अंगुलंच किंचि विसेसाहिअंपरिक्खेवेणं पण्णत्ते, स्थितिरवस्थानं येषां ते संख्येयकालसमयस्थितिकाः / दशवर्षसह- से णं पल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थएहिं नादिस्थितिकेषु, स्था० 2 ठा०२ उ०। ('असंखेज्जकालसमयट्ठिय' दीवसमुद्दाणं उद्धारो घेप्पइ, एगो दीवे एगो समुद्दे एवं शब्दे प्रथमभागे 820 पृष्ठे अस्य दण्डकमुक्तम्।) पक्खिप्पमाणेणं 2 जावइआ दीवसमुद्दा तेहिं सिद्धत्थएहिं संखेजजीविय पुं० (संख्यातजीविक) संख्याता जीवा येषुसन्ति ते अप्फु ण्णा एस णं एवइए खेत्ते पल्ले (आइहा) पढमा संख्यातजीविकाः / संख्यातजीवपरिग्रहीतेषु वनस्पतिषु, भ०। सलागा,एवइआणं सलागाणं असंलप्पा लोगा भरिआ तहावि से किं तं संखेजजीविया गोयमा! संखेज्जजीविया अणेगविहा उक्कोसयं संखेज्जयं न पावइ, जहा को दिटुंतो? से जहानामए पण्णत्ता, तं जहा-ताले तमाले तक्कलि तेतलि जहा मंचे सिआ आमलगाणं भरिए तत्थ एगे आमलए पक्खित्ते सेऽवि पण्णवणाए०जाव नालिएरि जे यावण्णे तहप्पगारा / से तं माते अण्णेऽवि पक्खित्ते सेऽवि माते अन्ने ऽवि पक्खित्ते सेऽवि संखेज्जजीविया / (सू० 3244) माले एवं पक्खिप्पमाणेणं एवं पक्खिप्पमाणेणं होही सेऽवि 'संरखेजजीविय' त्ति संख्याता जीवा येषु सन्ति ते संख्यातजीविकाः, आमलए जंसि पक्खित्ते से मंचए भरिजिहिइजे तत्थ आमलए एवमन्यदपि पदद्वयम्। 'जहा पण्णवणाए' त्ति यथा-प्रज्ञापनायां तथा- न माहिइ। (सू. 150x) इदं सूत्रमध्येयम्- 'ताले तमाले तक्कलि, तेत-लिसाले य सालकल्लाणे / उत्कृष्टस्य संख्येयकस्य प्ररूपणां करिष्यामि, तदेवाह-तद्यथा सरले जायइ के अइ, कंदलितह चम्मरूक्खे य॥१॥ भुयरूक्खे नाम कश्चितपल्यःस्यात्, कियन्मान इत्याह- आयामविष्क -
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy