SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ सिज्जा 814 - अभिधानराजेन्द्रः - भाग 7 सिजापिडमा उ० / शीड स्वप्रे, अस्य क्यप्प्रत्ययान्तस्य कृत्यल्युटो बहुलमिति तयाक्तिया, गौतमं पूर्वनैमित्तिके निटितवती। अतस्तत्प्रद्वेषात्प्रतिवचनात् शयनं शय्या / आव० 4 अ०। “ध-रपयाँ जः" ||8||24|| ज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाश्च वर्षाकालेन जाताः; ततस्तदनुइति संयुक्तस्य द्वित्वम् / प्रा० "एच्छय्यादौ" // 81 / 57 / / सारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च / इत्यादरस्यैत्व वा / सिज्जा / सेजा। प्रा० सर्वा-ङ्गीणवसतौ, ध०२ गौतमेनापि वल्गुमल्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि अधि०। बृहत्संस्तारके, भ०२ श०५ उ०। शयने, ध०२ अधि० / सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति। अनु० / आय०। ओघ०। ति० / स० / दशा०। ज्ञा०। उत्त०। भावशय्याप्रतिपादनार्थमाह - श्रमणोपाश्रये, व्य० 4 उ० / आचा० / उत्त० / शून्यगृहादिकायां दुविहा य भावसिझा, कायगए छविहे य भावम्मि। वसतौ, आचा० 1 श्रु०१ अ० / शयनीये, ज्ञा० 1 अश्रु०१ अ / मावे जो जत्थ जया, सुहदुहगन्भाइसिजासु // 301 / / स्था०/आचा०। आव०। सूत्र० भ०/"सव्वंगिया सेज्जा" ग०१ अधि०।पं०भा०। आ०म०। यत्र वा प्रसारितपादैः सुप्यते सा शय्या द्वे विधे-प्रकारावस्याः सा द्विविधा तद्यथा-कायविषया, षड्भावसंस्तारको वा। आसने, नि० चू०१३ उ०। प्रश्न आ० म०। आ० विषया च / तत्र यो जीवः यत्र औदयिकादौ भावे यदा यस्मिन् काले चू० / आव०। बृ० / व्य०। वर्तते सा तस्य षङ्भावरूपा भावशय्या, शयनं शय्या स्थितिरिति तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैष कृत्वा / तथा स्त्र्यादिकायगतो गर्भत्वेन स्थितो यो जीवस्तस्य णानियुक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च स्त्र्यादिकाय एव भावशय्या, यतः स्त्र्यादिकाये सुखिते दुःखिते सुप्ते नियुक्तीनां यथायोग संभवं द्वितीयगाथया आविर्भाव्य निक्षेपं च उत्थिते वा तादृगवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया तृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनादृत्य नियुक्ति भावशय्या द्वितीयेति / अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः / कृदाह // आचा०२ श्रु०१ चू०२ अ०१ उ० / शय्या-संस्तारकः / आचा० 2 श्रु०१ चू०२ अ०१ उ०। (अस्य महात्म्यम्- 'संथार' शब्देऽस्मिदवे खित्ते काले, भावे सिजा य जा तहिं पगयं / नेव भागे गतम् / ) एतत्प्रतिपादके आचाराङ्गद्वितीयश्रुतस्कन्धस्य केरिसिया सिज्जा खलु, संजयजोग त्ति नायव्वा ? / 268|| द्वितीये अध्ययने, स०। द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या सिजाकप्पविहिण्णु-पुं०(शय्याकल्पविधिज्ञ) आचाराने शय्यायां तस्यां प्रकृतं, तामेव च दर्शयति-कीदृशी सा द्रव्यशय्या ? संयतानां संस्तारग्रहणं, येन स सूत्रतोऽधीतोऽर्थतश्च शय्याकल्पविधिज्ञः / योग्येत्येवं ज्ञातव्या भविष्यति। शय्याकल्पसूत्रार्थज्ञे, नि० चू०२ उ० / द्रव्यशय्याव्याचिख्यासयाऽऽह -- सिञ्जाकप्पिय-पुं०(शय्याकल्पिक) शय्याया ग्रहणारक्षणधारणप्रवणे, तिविहा य दवसिञ्जा, सचित्ताऽचित्त मीसगा चेव / बृ०१ उ०। खित्तम्मि जम्मि खित्ते, काले जा जम्मि कालम्मि // 26 // सिजाकर-पुं०(शय्याकर) शय्यां प्रतिश्रयं करोतीति शय्याकरः / नि० त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचित्ता, अचित्ता, मिश्रा चेति। चू० 8 उ० / वसतिस्वामिनि, बृ०२ उ०| तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रासुके, मिश्राऽपि सिझादाता-त्रि०(शय्यादातृ) शय्याया वसतेर्दानात् शय्यादाता सागातत्रैवार्द्धपरिणते। अथवा-सचित्ता-मुत्तरगाथया स्वत एव नियुक्तिकृद् / भावयिष्यति। 'क्षेत्र' मिति तु क्षेत्रशय्या, सा च यत्र ग्रामादिके क्षेत्रे रिके, बृ०२ उ०। क्रियते, कालशय्या तु या यस्मिन्नृतुबद्धादिके काले क्रियते / सिजाधर--पुं०(शय्याधर) शय्यां पतन्ती छादनलेपनाभ्याम् आदितत्र सचित्तद्रव्यशय्योदाहरणार्थमाह - शब्दात् स्थूणादानादिभिश्च धारयति अतः शय्याधरः / यद्वा तथा उकलकलिंग गोअम, वगुमई चेव होइ नायव्वा / शय्यया साधूनां विस्तीर्णया नरकाद त्मान धारयतीति शय्याधरः / एयं तु उदाहरणं, नायव्वं दय्वसिजाए // 300 / सागारिके, वृ० 2 उ० / नि० चू० (अत्र विस्तरः 'सागरिय' शब्देऽ स्मिन्नेव भागे गतः।) अस्या भावार्थः कथानकादवसेयः, तच्चेदम्- एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषमप्रदेशे पल्लिनिवेश्य चौर्येण सिजापडिमा-स्त्री०(शय्याप्रतिमा) शय्यते यस्ता सा शय्या संस्तारवर्त्तते / तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो कस्तस्याः प्रतिमा--अभिग्रहाः-शय्याप्रतिमाः। वसतिविषयकाभिग्रहे, स्था०। नैमित्तिकः समायातः, ताभ्यां च प्रतिपन्नः / तया च वल्गुमत्योक्तं-- यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पल्लिविनाशाय चत्तारि सिजापडिमाओ पण्णत्ताओ। (सू०३३१४) भविष्यत्यतो निर्धाट्यते, ततस्ताभ्यां तद्वचनान्नि(टितः / स तस्यां 'चत्तारि सेज्जा' इत्यादि, सुगम, नवरं शय्यते यस्यां सा शय्या संस्ताप्रद्वेषमापन्नः प्रतिज्ञामग्रहीद, यथा-नाहं गौतमो भवामि यदि वल्गुम- रकस्तस्याः प्रतिमा अभिग्रहाः शय्याप्रतिमा तत्रोद्दिष्ट फलकादीनामत्युदरं विय तत्र न स्वपिमीति / अन्ये तु भणन्ति-सैव वल्गुम- न्यतमत् ग्रहीष्यामि नेतरदित्येक नान्यदिति द्वितीया। तदपि यदि तस्यैव त्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिको, सा शय्यातरस्थ गृहे भवति ततो गृहीष्यामि नान्यत् आनीय तत्र शयिष्य
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy