________________ सिज्जा 814 - अभिधानराजेन्द्रः - भाग 7 सिजापिडमा उ० / शीड स्वप्रे, अस्य क्यप्प्रत्ययान्तस्य कृत्यल्युटो बहुलमिति तयाक्तिया, गौतमं पूर्वनैमित्तिके निटितवती। अतस्तत्प्रद्वेषात्प्रतिवचनात् शयनं शय्या / आव० 4 अ०। “ध-रपयाँ जः" ||8||24|| ज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाश्च वर्षाकालेन जाताः; ततस्तदनुइति संयुक्तस्य द्वित्वम् / प्रा० "एच्छय्यादौ" // 81 / 57 / / सारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च / इत्यादरस्यैत्व वा / सिज्जा / सेजा। प्रा० सर्वा-ङ्गीणवसतौ, ध०२ गौतमेनापि वल्गुमल्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि अधि०। बृहत्संस्तारके, भ०२ श०५ उ०। शयने, ध०२ अधि० / सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति। अनु० / आय०। ओघ०। ति० / स० / दशा०। ज्ञा०। उत्त०। भावशय्याप्रतिपादनार्थमाह - श्रमणोपाश्रये, व्य० 4 उ० / आचा० / उत्त० / शून्यगृहादिकायां दुविहा य भावसिझा, कायगए छविहे य भावम्मि। वसतौ, आचा० 1 श्रु०१ अ० / शयनीये, ज्ञा० 1 अश्रु०१ अ / मावे जो जत्थ जया, सुहदुहगन्भाइसिजासु // 301 / / स्था०/आचा०। आव०। सूत्र० भ०/"सव्वंगिया सेज्जा" ग०१ अधि०।पं०भा०। आ०म०। यत्र वा प्रसारितपादैः सुप्यते सा शय्या द्वे विधे-प्रकारावस्याः सा द्विविधा तद्यथा-कायविषया, षड्भावसंस्तारको वा। आसने, नि० चू०१३ उ०। प्रश्न आ० म०। आ० विषया च / तत्र यो जीवः यत्र औदयिकादौ भावे यदा यस्मिन् काले चू० / आव०। बृ० / व्य०। वर्तते सा तस्य षङ्भावरूपा भावशय्या, शयनं शय्या स्थितिरिति तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैष कृत्वा / तथा स्त्र्यादिकायगतो गर्भत्वेन स्थितो यो जीवस्तस्य णानियुक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च स्त्र्यादिकाय एव भावशय्या, यतः स्त्र्यादिकाये सुखिते दुःखिते सुप्ते नियुक्तीनां यथायोग संभवं द्वितीयगाथया आविर्भाव्य निक्षेपं च उत्थिते वा तादृगवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया तृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनादृत्य नियुक्ति भावशय्या द्वितीयेति / अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः / कृदाह // आचा०२ श्रु०१ चू०२ अ०१ उ० / शय्या-संस्तारकः / आचा० 2 श्रु०१ चू०२ अ०१ उ०। (अस्य महात्म्यम्- 'संथार' शब्देऽस्मिदवे खित्ते काले, भावे सिजा य जा तहिं पगयं / नेव भागे गतम् / ) एतत्प्रतिपादके आचाराङ्गद्वितीयश्रुतस्कन्धस्य केरिसिया सिज्जा खलु, संजयजोग त्ति नायव्वा ? / 268|| द्वितीये अध्ययने, स०। द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या सिजाकप्पविहिण्णु-पुं०(शय्याकल्पविधिज्ञ) आचाराने शय्यायां तस्यां प्रकृतं, तामेव च दर्शयति-कीदृशी सा द्रव्यशय्या ? संयतानां संस्तारग्रहणं, येन स सूत्रतोऽधीतोऽर्थतश्च शय्याकल्पविधिज्ञः / योग्येत्येवं ज्ञातव्या भविष्यति। शय्याकल्पसूत्रार्थज्ञे, नि० चू०२ उ० / द्रव्यशय्याव्याचिख्यासयाऽऽह -- सिञ्जाकप्पिय-पुं०(शय्याकल्पिक) शय्याया ग्रहणारक्षणधारणप्रवणे, तिविहा य दवसिञ्जा, सचित्ताऽचित्त मीसगा चेव / बृ०१ उ०। खित्तम्मि जम्मि खित्ते, काले जा जम्मि कालम्मि // 26 // सिजाकर-पुं०(शय्याकर) शय्यां प्रतिश्रयं करोतीति शय्याकरः / नि० त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचित्ता, अचित्ता, मिश्रा चेति। चू० 8 उ० / वसतिस्वामिनि, बृ०२ उ०| तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रासुके, मिश्राऽपि सिझादाता-त्रि०(शय्यादातृ) शय्याया वसतेर्दानात् शय्यादाता सागातत्रैवार्द्धपरिणते। अथवा-सचित्ता-मुत्तरगाथया स्वत एव नियुक्तिकृद् / भावयिष्यति। 'क्षेत्र' मिति तु क्षेत्रशय्या, सा च यत्र ग्रामादिके क्षेत्रे रिके, बृ०२ उ०। क्रियते, कालशय्या तु या यस्मिन्नृतुबद्धादिके काले क्रियते / सिजाधर--पुं०(शय्याधर) शय्यां पतन्ती छादनलेपनाभ्याम् आदितत्र सचित्तद्रव्यशय्योदाहरणार्थमाह - शब्दात् स्थूणादानादिभिश्च धारयति अतः शय्याधरः / यद्वा तथा उकलकलिंग गोअम, वगुमई चेव होइ नायव्वा / शय्यया साधूनां विस्तीर्णया नरकाद त्मान धारयतीति शय्याधरः / एयं तु उदाहरणं, नायव्वं दय्वसिजाए // 300 / सागारिके, वृ० 2 उ० / नि० चू० (अत्र विस्तरः 'सागरिय' शब्देऽ स्मिन्नेव भागे गतः।) अस्या भावार्थः कथानकादवसेयः, तच्चेदम्- एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषमप्रदेशे पल्लिनिवेश्य चौर्येण सिजापडिमा-स्त्री०(शय्याप्रतिमा) शय्यते यस्ता सा शय्या संस्तारवर्त्तते / तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो कस्तस्याः प्रतिमा--अभिग्रहाः-शय्याप्रतिमाः। वसतिविषयकाभिग्रहे, स्था०। नैमित्तिकः समायातः, ताभ्यां च प्रतिपन्नः / तया च वल्गुमत्योक्तं-- यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पल्लिविनाशाय चत्तारि सिजापडिमाओ पण्णत्ताओ। (सू०३३१४) भविष्यत्यतो निर्धाट्यते, ततस्ताभ्यां तद्वचनान्नि(टितः / स तस्यां 'चत्तारि सेज्जा' इत्यादि, सुगम, नवरं शय्यते यस्यां सा शय्या संस्ताप्रद्वेषमापन्नः प्रतिज्ञामग्रहीद, यथा-नाहं गौतमो भवामि यदि वल्गुम- रकस्तस्याः प्रतिमा अभिग्रहाः शय्याप्रतिमा तत्रोद्दिष्ट फलकादीनामत्युदरं विय तत्र न स्वपिमीति / अन्ये तु भणन्ति-सैव वल्गुम- न्यतमत् ग्रहीष्यामि नेतरदित्येक नान्यदिति द्वितीया। तदपि यदि तस्यैव त्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिको, सा शय्यातरस्थ गृहे भवति ततो गृहीष्यामि नान्यत् आनीय तत्र शयिष्य