SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ 13- अभिधानराजेन्द्रः - भाग 7 सिक्खाक्यव्वय सिज्जा हं श्रावकेण "फासुएणं एसणिज्जेणं असण-पाण-खाइम-सााइमेणं ___ श्लाध्यं प्रशंसास्पदभूतं निःशेषं प्रशंसास्पद-भूतम् / दश० 1 चू० / वस्थपरिग्गहकंबलपायपुंछणेणं पीढफलगसिज्जासंथारेणं ओसहभेसज्जेणं सिग्घगइ-त्रि०(शीघ्रमति) शीघ्रा गतिरस्त्यस्य। द्रुतगमनयुक्ते, सू० प्र० भयवं ! अणुग्गहो कायव्वो" इत्यादिना गुरूणां निमन्त्रणं क्रियते / १पाहु०। (सूर्यादीनां कः शीघ्रगतिरिति 'जोइसिय' शब्दे चतुर्थभागे एतगतफलं च दिव्यभोगसमृद्धि-साम्राज्यतीर्थकृत्पदादि श्रीशालिभद्र- 1605 पृष्ठे गतम् / ) (अस्य दर्शनं वीरशब्दे षष्ठभागे गतम् / ) मूलदेवाद्यन्ताहदादीनामिव सर्वं प्रसिद्धम्, पारम्पर्येण मोक्षोऽपि फल सिग्घगमन-शीघ्रगमन-सूर्याभदेवस्य वैकुर्विके विमाने, रा०। मस्ति, वैपरीत्ये तु दास्यदौर्गत्याद्यपीति। अभिहितं चतुर्थ शिक्षापद सिचय-पुं०(सिचय) वस्त्रे, व्य० 5 उ०। व्रतम् / ध०२ अधि० / गुणव्रतान्यभिधीयन्तेतानि पुनस्त्रीणि भवन्ति, सिखंभव-पुं०(शय्यम्भव) प्रभवस्वामिनां शिष्ये चतुर्दशपूर्वधरे दशवैकातद्यथा-दिगवतम्, उपभोगपरिभोगपरिमाणम्, अनर्थदण्डपरिवर्जन लिककर्तरि आचार्य, दश०१०। कल्प०। पा० नं० ति०। महाका मिति / आव० 6 अ०। (पञ्चमं शिक्षापदव्रतम् 'दिसिव्वय' शब्दे स्था० / नि० चू० / अस्य गृहिपर्यायः 28 दीक्षापर्यायः 11 चतुर्थभागे 2540 पृष्ठ गतम्।) (षष्ठं शिक्षापदव्रतम् 'उवभोगपरिभोग आचार्यपदवी 23 सर्वायुः 62 वर्षाणि, स्वगतिः वीरमोक्षात् 68 वर्षे / परिमाण' शब्दे द्वितीयभागे 866 पृष्ठे गतम्।) (सप्तमं शिक्षापदव्रतम् जै० इ०। 'अणट्ठादंडविरमण' शब्दे प्रथमभागे 284 पृष्ठे गतम्।) सिखंस-त्रि०(श्रेयस्) परमप्रशस्ये, जी० 1 प्रति०। सिक्खाविअ(य)-त्रि०(शिक्षित) ग्रहणशिक्षादिग्राहिते / पञ्चा० 5 श्रेयांस-पुं० भारते वर्षेऽस्यामवसर्पिण्यां जाते एकादशेजिने, स०७६ विव० / आप्तोपदेशदाने, भ०८ श०२ उ०। सम० / अनु०। प्रव० / आ० चू० / कल्प० / सिक्खावित्तए-अव्य०(शिक्षयितुम्) प्रत्युपेक्षादिसामाचारी ग्राहयितु इदानीं श्रेयान् समस्तभुवनस्य हितकारित्वात् प्रशस्यतरः, श्रेयान् मित्यर्थे, स्था० 3 ठा०४ उ० / ग्रहणशिक्षापेक्षया सूत्रार्थों ग्राहयितु प्राकृतशैल्या छान्दसत्वात् सिजंस इत्युच्यते तत्र सर्वेऽपि भगवन्तमासेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमित्यर्थे, स्था० 3 बैलोक्यस्यापि श्रेयांस इति विशेषमाहठा०२ उ०। महरिहसेजारहण-म्मि डोहलो तेण होइ सिजंसो। सिक्खावेळ-अव्य०(शिक्षयितुम्) ग्रहणशिक्षादि ग्राहयितुमित्यर्थे, पं० तस्य राज्ञः पितृपरंपरागता देवतापरिगृहीता शय्या अर्यत। यस्ताव०३ द्वार। माश्रयति तस्योपसर्ग देवता करोति / गर्भगते भगवति दिव्यदौहृदमसिक्खासमावन्न-त्रि०(शिक्षासमापन्न) शिक्षया-व्रतासेवनया समापन्नो जायत, शय्यामारोहामि / तत्रोपविष्टा देवता समारसितुमपक्रान्ता / युक्तः। शिक्षिते, उत्त० 5 अ० / / सा हि तीर्थकरनिमित्तं देवतया रक्षिता एवं गर्भप्रभावतो देव्याः श्रेयो सिक्खिऊण-अव्य०(शिक्षित्वा) अधीत्येत्यर्थे, "सिक्खिऊण भिक्खे- जातमिति श्रेयांसमिति नामकृतम्। आ० म०२ अ०। ध०। आ० चू०। सणसोहिं संजयाण बुद्धा सगासे" दश० 5 अ०२ उ०। सिजंसे णं अरहा असीइंधणुइं उड्डे उच्यत्ते होत्था / (सू० सिक्खिय-त्रि०(शिक्षित) शिक्षा जाताऽस्येति शिक्षितः / उत्त०४ 804) स०५० सम०। अ०। शिक्षाग्राहिते, उत्त०४ अ०। अभ्यस्ते, औ०। उत्त० / पठन- सिख्रसस्स णं अरहओ छावहिं गणा छावहिं गणहरा क्रिययान्तं नीते, ग० 2 अधि० / विशे०। गृहीते, चं० प्र०२० पाहु०। होत्था / (सू०६६ +) सम०। अनु०। सूत्र०। आ० म०। सिजसे णं अरहा चउरासीहं वाससयसहस्साइं सव्वाउयं सिक्खिवंत-त्रि०(शिक्षवत्) शिक्षा प्रयच्छत्याचार्य, सूत्र सिक्खावतो पालइत्ता सिद्धे० जाव सव्वदुक्खप्पहीणे / (सू० 84+) दुविहा गहणे आसेवणे चेव' शिक्षयन्नपि द्विविधः, एको यः शिक्षाशास्त्र श्रेयांसः-एकादशस्तीर्थकरः एकविंशतिवर्षलक्षाणि कुमारत्वे ग्राहयति पाठयत्यपरस्तु तदर्थ दशविधचक्रवालसामाचार्यनुष्ठानतः तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः सेवयति सम्यगनुष्ठानं कारयति / सूत्र० 1 श्रु० 14 अ०। पालयित्वा सिद्धः। स०। सर्वाऽस्य वक्तव्यता 'तित्थयर' शब्द सिगया-स्त्री०(सिकता) वालुफायामः, सू० प्र० 18 पाहु० / चतुर्थभागे 2247 पृष्ठे गता 1) गजपुरनगरे भरतस्य राज्ञः सिगाल-पुं०(शृगाल) जम्बूके, आचा० / पुत्रे, मतान्तरेण बाहुबलिनः सुतस्य सोमप्रभस्य / आ० चू० सिगाली-स्त्री०(शृगाली) शिवायाम्, अनु०। 1 अ०। आ०म०। येन प्रथममृषभस्वामिने भिक्षा दत्ता। आ० चू०१ अ०। स पश्चात् प्रव्रजितः भगवत आत्मभवसम्बन्धानसिगु-पुं०(सिगु) वृक्षविशेषे, आ० क० 1 अ०। चीकथत् / आ० क०१ अ० सिद्धार्थनरेन्द्रे महावीरस्वामिनः सिग्ग-(देशीयपदमेतत् ) परिश्रमे, व्य० 4 उ० / पितरि, ति० / कल्प० / अहोरात्रस्य त्रिंशन्मुहूर्तद्वितीये, सिग्घ-न०(शीघ्र) आशुशब्दार्थे, स्वल्पे काले, आव०४ अ० / आ० कल्प० अधि० ६क्षण | द्वादशमासानां लोकोत्तररीत्या म० / दर्श०। रा० / वेगवतां मध्येऽतिशीघ्र, औ०। पौषमासे, चं० प्र०१० पाहु० / जंग। सू० प्र०। ग्लाध्य-त्रि० प्रशंसास्पदे, दर्श० 4 त्त्व। 'सिग्धं निस्सेसंवा अभिगच्छद" | सिजा-स्त्री०(शय्या) शेरतेऽस्यां साधव इति शय्या / बृ०२
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy