SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ सावगधम्म 787 - अभिधानराजेन्द्रः - भाग 7 सावजकिरिया पालिकाकल्पो दृष्टो नास्ति, जिनप्रभसूरिकृतस्त्वत्रालापकरूप एव | सावगधम्मपण्णत्ति-स्त्री०(श्रावकधर्मप्रज्ञप्ति) सम्यक्त्वमूलस्य द्वादशवर्तत, तत्र च 'पडिमारूवो सावगधम्मो बुच्छिजिस्सइ' इत्यक्षराणि विधस्य श्रावकधर्मस्य प्रतिपादके हरिभद्रसूरिविरचिते ग्रन्थभेदे, श्रा० / सन्तीति // 46| सेन० 1 उल्ला० "एत्थ सामाचारीसावगेण पोसधं सावगपाढण-न०(श्रावक पाठन) श्रावके भ्यः सूत्रप्रदान, जी० पारेंतेण णियमा साधूणमदातुंण पारेयव्वं, अन्नदा पुण अनियमोदातुंवा १प्रति०। (श्रावकसिद्धान्तगाथापाठनविचारः 'पाढयंत' शब्दे पञ्चमभागे पारेति पारितो वा देह त्ति, तम्हा पुव्वं साधूणं दातुं पच्छा पारेतव्वं, 824 पृष्ठे गतः।) कधं? जाधे देसकालोताधे अप्पणो सरीरस्स विभूसं काउंसाधुपडिस्सयं सावगभजा-स्त्री०(श्रावकभार्या) श्रावकपल्याम्, अनु०। (अस्या गतुं णिमंतति, भिक्खं गेहध त्ति साधूण का पडिव त्ति? ताधे अण्णो 'अणणुयोग' शब्दे प्रथमभागे 285 पृष्ठे कथा गता।) पडलं अण्णो मुहणंतयं अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा सावगवय-न०(श्रावकव्रत) सम्यक्त्वाणुव्रतादिप्रतिपत्तौ, ध०२ अधि०। ठविंतगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति अस्थि महा। णमोकारसहिताइतो तो गेज्झति, अधव णत्थिण गेज्झति, तंबहितव्वयं सावगाभास-पुं०(श्रावकाभास) सम्यक्त्वाणुव्रतादिश्रद्धाधर्मरहिते होति। जतिघणं लगेज्जाताधे गेज्झति संचिक्खाविज्जति। जो वा उग्धाडाए नमस्कारगुणनजिनार्चनवन्दनाभिग्रहप्रतिग्राहके श्रावके, ध०२ अधिक .पोरिसीए पारेति पारणइत्तो अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, साधू पुरओ सावज-न०(सावद्य) अवयं-पापं सहावद्येन वर्तत इति सावधम्। सपापे, सावगो मागतो, घरं णेऊण आसणेण उवणिमंतिजति। जति णिविट्ठगा विशेष स्था०ादशा प्रश्ना सहावद्येनदोषेण वर्तत इति सावद्यम्। उत्त० तो लट्ठयं; अधण णिवेसंति तधावि विणयो पउत्तो, ताधे भत्तं पाणं सयं 6 अ०। सहावद्येन गर्हितकर्मणा-हिंसादिना वर्तत इति सावद्यम् / चेव देति। अथवा भाणं धरेति भज्जा देति, अधवा ठितीओ अच्छति जाव हिंसादिदोषयुक्ते, औ०। आचाoआव०उत्त०ा आ०चू० / विशेष दिण्णं, साधू विसावसेस दव्वं गण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण अथ षष्ठं सावधपदंव्याचिख्यासुर्गाथोत्तरार्धमाहवंदित्तु विसज्जेति, विस-ज्जेत्ता अणुगच्छति, पच्छा सयं भुजति। जं च गरहियमवजमुत्तं, पावं सह तेण सावजं // 3466 / / किर साधूण ण दिण्णं तं सावगेण ण भोत्तव्यं, जति पुण साधूणस्थिताधे गर्हितमित्यादि, गर्हितं-निन्द्यं वस्त्ववद्यमुक्तं तच्चेह पापम्, सह देसकालवेलाए दिसालोगो कातव्यो, विसुद्धभावेण चिंतियव्यं–जति तेनावद्येन वर्तते इति सावधस्तं सावधं योगं प्रत्याख्यामीति वक्ष्यमाणं साधुणो होता तो णित्थारितो होतो त्ति विभासा"। इदमपिच शिक्षापद- गम्यत इति। व्रतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्य अथवा अन्यथा सावद्यशब्दो व्युत्पाद्यत इत्याहप्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न अहवेह वजणिजं, वजं पावं ति सहसकारस्स। समाचरितव्याः, तद्यथा-सचित्तनिक्षेपणं-सचित्तेषु व्रीह्यादिषु दिग्धत्ता देसाओ, सह वजेणं ति सावजं // 3467 / / निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं सचित्तपिधान-सचित्तेन अथवेह वजनीयं वयंत इति वर्ज पापमुच्यते, सह वर्जेन वर्तत इति फलादिना पिधानस्थगनमिति समासः, भावना प्राग्वत्, 'कालातिक्रम' सहस्य सभावात्सवजः, सकारस्य च प्राकृतत्वेन दीर्घत्वविधानात्साइति कालस्यातिक्रमः कालाति-क्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं वा भुक्तेऽतिक्रान्ते वा, तदा च किं तेन वर्जमित्युक्तम्। विशे०। हिंसाचौर्यादिगर्हितकर्मालम्बने, स्था०७ ठा० लब्धनापि कालातिक्रान्त--त्वात् तस्य, उक्तं च- "काले दिण्णस्स 3 उ०। भ०। ग०। प्रश्न०। 50 गर्हितकर्मयुक्ते, प्रश्र०२ आश्र० द्वार! पधे--यणस्स अग्यो ण तीरते काउं / तस्सेव अकालपणा-मियस्स आव०। प्रति०ा गर्ने, सूत्र०१श्रु०१अ०२ उ०) अवयं-मिथ्यात्वलक्षणगेण्हतया णस्थि / / 1 / / " 'परव्यपदेश' इति आत्मव्यतिरिक्तो योऽन्यः कषायलक्षणं सह अवयं यस्य येन वा स सावद्यः। त्रि०ा अवद्येन सह स परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले वर्तमाने, आ०म०१ अ०। आ०चूा सावद्यो नामकर्मबन्धो अवज्जंसह भिक्षायै समुपस्थि-तस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते तेण जो सो सावज्जो। जोगो त्ति वा वावारो त्ति वा वीरियं ति वा सामत्थं परकीयमिदमिति, नास्माकीनमतो न ददामि, किञ्चिद्याचितोवा- / तिवा एगट्ठा / आ० चू०१ अ०। सावजमणुचिटुंति वा पावकम्ममासवितं ऽभिधत्तेविद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति / ति वा वितहमा इन्नं ति वा एगट्ठा। आ० चू०१ अ० सावज्जमणावयणं 'मात्सर्यम्' इति याचितः कुप्यति सपदिन ददाति, 'परोन्नतिवैमनस्य असोहट्ठाणं कुसीलसंसग्मा एगट्ठा। औ०। . च मात्सर्य' मिति, एतेन तावद्रमकेण याचितेन दत्तं किमहं ततोऽप्यन सावजकडा-स्त्री०(सावद्यकृता) सावद्यभाषायाम्, आव०१ अ०| इति मात्सर्याद् ददाति कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति सावजकिरिया-स्त्री०(सावधक्रिया) पञ्चविधश्रमणाद्यर्थकृतवसतो, व्याख्यातं सातिचारं चतुर्थ शिक्षापदव्रतम्। आव० 6 अ०। स्थानादिकुर्वतस्तथाविधे उपाश्रये, आचा०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy