________________ सागारियपिंड 632 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड जं दड्डविदड्ड या, जो वा तह भत्तसेस उद्धारो। लभइ जइ सूवकारो, अविरिकं तं पि हुन लद्धा // 38 // ध्रुवं-सर्वकालमुपस्करं करोति सूधकारो भोजिकानाम्, आवाहा दारकपक्षिणां वीवाहो वधूपक्षिणां यज्ञो नागयज्ञादि / श्राद्धधिग्जातिजनप्रतीतं करडुक-मृतकभक्षणम् इन्द्रमहादिरोषु सूपकार आनीयते। तस्य भक्तरतस्य सूपकारस्य विविधा औषधयः पूर्वभणिता उपनीता-ढौकितास्तत्र यत् दग्धमीषत् दग्धं विदग्ध वा-प्रभूत दग्ध यो वातत्र भक्त शेषस्योद्धारो भक्तशेष यत्तत्रोद्वरितमित्यर्थः, तद्यदि लभते सूपकारस्त्ततस्तरकल्पले / अविरक्तम्-अविभक्तीकृतं तदपि दाधविदग्धादि हु-निश्चित गृहीतुं दातुंवा न लभते ततस्तद् न कल्पत एतदेवाह-- अविरिको खलु पिंडो, सो चेव विरेइतो अपिंडो उ। भद्दगपंतादीया, धुवा उदोसा विरिक्के वि॥३९।। अविरक्तः( अविरिक्तः / -अविभक्तीकृतः खलु भवति पिण्डः सागारिक-पिण्डः, स चैव विरचितः-विभक्तीकृतः भवति अपिण्ड:सागा-रिकपिण्डो न भवति, इति भावः / यद्येवं तर्हि स ग्राहाः, तत आह-विरक्तेऽपि, ध्रुवा भद्रकप्रान्तादिका दोषास्तस्मात्तत्रापि सागारिकसत्का असागारिकण सह संस्तृतारताः खलु न कल्पन्ते. (27 स० ध्या०) / यास्त्वसस्तृता सूतस्य सूपकारस्य संबन्धितया जातास्ताः कल्पन्ते / तदेवमौषधिसूत्रद्वयं भावितम्। अधुना आमफलसूत्रद्वयं भावयतिसागारियस्स अंबफला संथडाओ तम्हा दावए, णो से कप्पति पडिगाहित्तए।।३१।। सागारियस्स अंबफला असंथडाओ तम्हा दावए, एवं से कप्पति पडिगाहित्तए।।३२॥ वल्ली वा रुक्खो वा, सागारियसंतिओ भइज्ज परं / तेसिं परिभोगकाले, समणाण तहिं कहं भणियं / / 4 / / वली वा सागारिकसत्को वृक्षोवा सागारिकसंबन्धी परस्यावग्रह भजेत। तत्र तेषां वल्लीवृक्षाणां फलपरिभोगकाले श्रमणानां कथं भणितम्? किं कल्पतं किं वा न कल्पते? इति एष गाथासंक्षेपार्थः। साप्रतमेनामेव व्याचिख्यासुः प्रथमतो वृक्षवल्लीव्याख्यानमाह-- फणसंबचिंचतलना-लिकेरमादी हवंति फलरुक्खा। लोमसिय तउसमुद्दिय, तंबोलादी य वल्लीतो॥४१॥ पनस आम्र विशा-चिञ्चतिका 'आँबिली' इत्यर्थः / ततस्तालो नालिकेरी इत्येवमादिका भवन्ति फलवृक्षाः / लोमसिका पुषिका ताम्बूलिका इत्येवमादिका वल्ल्यः। तदेव वृक्षा वल्ल्यश्चोक्ताः। संप्रति एतेष्वपरिमितस्य व्याख्यानमाहपरोग्गहं तु सालेणं, अक्कमेज्ज महीरुहो। छिंदामि त्ति य तेणुत्ते, ववहारो तहिं भवे // 42 // महीरुहा-वृक्ष आम्रादिसागारिसत्कः शालया-शाखया, गाथायां पुस्त्वं प्राकृतत्वात् / विवर्द्धमानः परगृहमाक्रमेत , तत्र परोते-इयं शाखा पदीयगृहमाक्रामति ततश्छिनधि एवं तेनोक्ते व्यवहारस्तत्र भवेत्। कथमित्याहसागारियस्स कहियं, केवतिओ उग्गहो मुणेयव्यो। ववहारो तह छिन्नो, पासायगडे बिती तिरिए।।४३।। सागारिकस्य-शय्यातरस्य कियान् अवग्रहो ज्ञातव्य इति व्यवहारकारिभिश्चिन्तितम्, ततः शास्त्रं परिभाव्य व्यवहारे ऊर्ध्वाधरित्तर्यग्भेदतश्छिन्नः, ततः ऊध्र्वतोऽवग्रहस्य परिमाणे प्रासादो यावत्प्रमाणमूर्ध्व प्रासादस्योक्तं तावदूर्ध्वमवग्रह इत्यर्थः अधोऽवग्रहप्रमाण पालनीयप्रमाणमित्यर्थः, तिर्यग् वृत्तिः। एतदेवाहउड्डूं अहो य तिरियं, परिमाणं तु वत्यूँणं / खायमूसिय मीसं वा, तं वत्थु तिविहोदियं / / 4 / / ऊर्ध्वमधरितर्यपरिमाण वास्तूनां भवति, तच वास्तु निधोदितम्। तद्यथा-खातमुच्छ्रितं मिश्रं च--खातोच्छ्रितम्। (व्य०) (अत्र त्या व्याख्या 'पासाय' शब्दे पञ्चमभागे गता।) एवं छिन्ने उ ववहारे, परो भणइ सारियं / कप्पेमि हंते सालाई, ततो भणइ सारिते / / 471 / एवम् - उक्तेन प्रकारेण व्यवहारे छिन्ने परः सागारिक भणतिकल्पयामि छिनद्मि अहं तवाम्रादिवृक्षसत्कं शाखादि आदिशब्दात्प्रशाखापल्लवादिपरिग्रहः। तत आह सागारिकःमा मे कप्पेहि सालाइं, दाहं ते फलनिक्कयं / तत्थ छिन्ने अच्छिन्ने वा, सुत्तसाफल्लमाहितं // 48 // मामामवृक्षस्य शाखादि मा कल्पयत ते फलानि निष्क्रयं दास्यामि / तत्र एतावन्ति फलानिदातव्यानीति छिन्त्र सामान्यतः फलानि दातव्यानि इत्यछिन्न तत्र छिन्ने अच्छिन्ने वा यथायोग सूत्रद्वयस्य साफल्यमाख्यातम। तत्र पर आहसाहूणं व न कप्पइ, सुत्तमाहु निरत्थयं / गेलद्धाणओमेसु, गहणं तेसि देसियं // 49l केचिदाहुः सूत्रद्वयमिदं निरर्थकं यतः साधूनामामाणि सचित्तत्वान्न कल्पन्ते। आचार्य आह-तेषामामफलाना ग्लानत्वे अध्वनि शेषभिक्षाया अलाभे अवौदार्येच ग्रहण देशितं-कथित महर्षिभिरतो न निरर्थकमिति। अविरिकसारिपिंडो, विरिक्का वि य सारिदिट्ठ न वि कप्पे। अद्दिहसारिएणं, कप्पंति य ताहे घेत्तुं जे / / 5 / / अविरिक्तान्यपि च सागारिकेण दृष्टानि न वैकल्पन्त, लतादृष्टानि सागारिकेण ग्रहीतु कल्पन्ते 'जे' इति पादपूरणे / उपसंहारमाहएवं अत्तट्ठाए; सयं परूढाण वा वि भणियमिणं / इणमण्णो आरंभो; समणट्ठा वा वि एतम्मि / / 51 / / एवमुक्तप्रकारेणात्मार्थगारोपितानां स्वयं वा प्ररूढानामिदमनन्तरोक्तं भणितम् / व्य०६ उ० (अत्रत्या विशेष वक्तव्यता आधाकम्म' शब्दे द्वितीयभागे 242 पृष्ठे गता।)