SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ संख 40 - अभिधानराजेन्द्रः - भाग 7 संख डिजागरमाणा विहारामो। तएणं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी-णो खलु कप्पइदेवाणुप्पिया! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स०जाव पडिजागरमाणस्स विहरित्तए, कप्पइमे पोसहसालाए पोसहियस्स जाव विहरित्तए, तंछंदेणं देवाणुप्पिया ! तुब्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा०जाव विहरइ / तएणं से पोक्खली समणोसगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमइ, पडिनिक्खमित्तासावत्थिं नगरि मझ मज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ, उवागच्छित्ता ते समणोवासए एवं वयासी-एवं खलु देवाणुप्पिया ! संखे सम-णोवासए पोसहसालाए पोसहिए०जाव विहरइ, तं छंदेणं देवाणुप्पिया ! तुज्झे विउलं असणपाणखाइमसाइमे० जाव विहरइ / संखे णं समणोवासए नो हव्वमागच्छइ / तए णं ते समणोवासगा तं विउलं असणपाणखाइमसाइमे आसाएमाणा० जाव विहरंति। तएणं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे० जाव समुप्प-जित्थासेयं खलु मे कल्लं जाव जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता०जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तए त्ति कट्ट एवं संपेहेति एवं संपेहेत्ता कल्लंजाव जलते पोसहसालाओ पडिनिक्खमति पडिनिक्खमित्ता सुद्धप्पावेसाइं मंगलाई वत्थाई पवरपरिहिए सयाओ गिहाओ पडिनिक्खमति, सयाओ गिहाओ पडिनिक्खमित्ता पादविहारचारेणं सावत्थिं नगरि मज्झं मज्झेणंजाव पज्जुवासति, अभिगमो नऽत्थितएणं ते समणोवासगा कल्लं पादु०जाव जलंते ण्हाया कयवलिकम्मा 0 जाव सरीरा सएहिं 2 गेहेहिंतो पडिनिक्खमंति सएहिं०२ मित्ता एगयओ मिलायंति एगयओ मिलायंति एगयत्ता सेसं जहा पढमजाव पज्जुवासंति। तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य धम्मकहा जाव आणाए आराहए भवति।तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हद्वतुट्ठ उठाए उढेति उठेत्ता समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता जेणेव संखा समणोवासए तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता संखं समणोवासयं एवं वयासी-तुमं देवाणुप्पिया! हिजा अम्हेहिं अप्पणा चेव एवं वयासी-तुम्हे णं देवाणुप्पिया! विउं असणंजाव विहरिस्सामी / तएणं तुमं पोसहसालाए०जाव विहरिए, तं सुट्ठ णं तुम देवाणुप्पिया ! अम्हं हीलसि / अञ्जो त्ति समणे भगव महावीरे ते समणोवासाए एवं वयासी-मा णं अञ्जो! तुज्झे संखं समणोवासगं हीलह निंदह खिंसह गरहह अवमन्नह / संखे णं समणोवासए पियधम्मे चेव दढधम्मे चेव सुदक्खु जागरियं जागरिए (सू० -437) 'आसाएमाण' त्ति ईषत्स्वादयन्तो बहु च त्यजन्तः इक्षुखण्डादेखि 'विस्साएमाण' ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खजूरादेखि 'परिभाएमाण' ति ददतः 'परिभुजेमाण' त्ति सर्वमुपभुजाना अल्पमप्यपरित्यजन्तः, एतेषां च पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या। ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः 'पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो' त्ति पक्षेअर्द्धमासि भवं पाक्षिकं पौषधम्-अव्यापार-पौषधं प्रतिजाग्रतःअनुपालयन्तः विहरिष्यामः-स्थास्यामः / यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थम् / एवमुत्तर-त्राऽपि गमनिका कार्यत्येके। अन्ये तु व्याचक्षते-इह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधाइष्टजनभोजनदानादिरूपमाहारादिपौषरूपं च / तत्र शंखः इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन् यदुक्तवांस्तद्दर्शयतेदमुक्तम्'तए णं अम्हे तं विउलं असणपाणखाइमसाइमं अस्साएमाणा' इत्यादि, पुनश्च शङ्ख एव संवेगविशेषवशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यचिन्तितवांस्तदर्शयतेदमुक्तम्- 'नो खलु में सेयं त' मित्यादि, 'एगस्स अविझ्यस्स' ति एकस्यबाह्यसहायापेक्षया केवलस्य अद्वितीयस्य तथाविधक्रोधादिसहायापेक्षया केवलस्यैव! न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कर्तुं कल्पत इत्यवधारणीयम्, एतस्य चरितानुवादरूपत्वात्, तथा ग्रन्थान्तरे बहूना श्रावकाणां पौषधशालायां मिलनश्रवणाद्दोषाभावात्परस्परेण स्मारणादिविशिष्टगुणसम्भवाच्चेति। 'गमणाऽऽगमणाए पडिक्कमइ'त्ति ईपिथिकी प्रतिक्रामतीत्यर्थः / 'छंदेणं' ति स्वाभिप्रायेण न तु मदीयाज्ञयेति / 'पुव्वरत्तावरत्तकालसमयंसि' ति पूर्वरात्रश्वरात्रेः पूर्वोभागःअपगता रात्रिरपररात्रः, सच पूर्वरा-त्रापररात्रस्तल्लक्षणः कालसमयो यः स तथा तत्र 'धम्मजागरियं' तिधर्माय धर्मचिन्तयावा जागरिका-जागरणं धर्मजागरिका तां पारित्तए त्ति कढ़ एवं संपेहेई त्ति-पारयितुंपारं नेतुम् एव सम्प्रेक्षते-इत्यालोचयति, किमित्याह-इति कर्तुम् एतस्यैवार्थस्य करणायेति। 'अभिगमोणऽस्थि' त्ति पञ्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचित्तादिद्रव्याणां विमोचनीयानामभावादिति / 'जहा पढ़म' ति यथा तेषामेव प्रथमनिर्गमस्तथाद्वितीयनिर्गमोऽपि वाच्य इत्यर्थः / भ० 12 श० 1 उ० / 30 20 / स०। मल्लीसह प्रवजिते काशीराजे, ज्ञा० 1 श्रु० 8 अ० / ('मल्लि' शब्दे षष्ठे भागे 158 पृष्टस्य वक्तव्यता गता।) शंखः काशीवर्द्धनो वाराणसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः / अयं च.
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy