SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ संख 36 - अभिधानराजेन्द्रः - भाग 7 संख रित्र इत्यादि। स्था०६ दा०३ उ० आ० क०। आ० मा आ० चू०। कल्प। तेणं कालेणं तेणं समयेणं सावत्थी नामनगरी होत्था। वन्नओ, कोट्ठाए चेइए वन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा०जाव अपरिभूया अभिगयजीवाजीवा०जाव विहरंति। तस्सणं संखस्स समणोवासगस्स उप्पला नाम भारिया होत्था / सुकुमालंजाव सुरूवा समणोवासिया अभिगयजीवाजीवाजाव विहरइ / तत्थ णं सावत्थीए नगरीए पोक्खली नाम समणोवासए परिवसइ अड्डे अभिगय०जाव विहरइ। तेणं कालेणं तेणं समएणं सामी समोसढे परिसा निग्गया०जाव पज्जुवासइ। तए णं ते समणोवासगा इमीसे जहा आलभियाए०जाव पज्जुवासइ / तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा.जाव परिसा पडिगया / तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठ०समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता पसिणाई पुच्छंति / पसिणाई पुच्छित्ता अट्ठाई परियादियंति, अट्ठाई परियादियित्ता उठाए उठेति, उद्वित्ता समणस्स भगवओ महावीरस्स अंतियातो | कोट्ठयाओ चेइयाओ पडिनिक्खमइ, पडिणिक्खमित्ता से जेणेव सावत्थी नगरी तेणेव पहारेत्थगमणाए। (सू०-४३७+) तएणं से संखे समणोवासए ते समणोवासए य एवं बयासी-तुज्झे णं देवाणुप्पिया! विउलं असणं पाणंखाइमं साइमं उवक्खडावेह, तए णं अम्हे तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणा विस्साएमाणा परिभुंजे माणा परिभाएमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो। तए णं ते समणोवासगा संखस्स समणोवासगस्स एयमढे विणएणं पडिसुणंति / तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अब्भत्थिए०जाव समुप्पज्जित्था नो खलु मे सेयं तं विउलं असणंजाव साइमं अस्साएमाणस्स० 4 पक्खियं पोसह पडिजागरमाणस्स विहरित्तए। सेयं खलु मे पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अविइयस्स दब्भसंथारोवगयस्स पक्खियं पोसह पडिजागरमाणस्स विहरित्तए त्ति कटु एवं संपेहेति, संपेहित्ता जेणेव सावत्थी नगरी जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव उवागच्छइ, उवागच्छित्ता उप्पलं समणो-वासियं आपुच्छइ, आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छित्ता पोसहसालं अणुपविसइ पोसहसालं अणुपविसित्ता पोसहसालं पमज्जइ, पोसहसालं पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ, उच्चारपासवणभूमि पडिले हित्ता दब्भ-संथारगं संथरति, दब्भसंथारगं संथरित्ता दब्भसंथारगं दुरूहइ, दुरू हित्ता पोसहसालाए पोसहिए बंभयारी०जाव पक्खियं पोसहं पडिजागरमाणे विहरइ। तएणं ते समणोवासगा जेणेव सावत्थीनगरी जेणेव साइंगिहाईतेणेव उवागच्छइ, उवागच्छित्ता विपुलं असणं पाणं खाइमं साइमं उवक्खडावेंति, उवक्खडावेत्ता अन्नमन्ने सद्दावेंति, अन्नमन्ने सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हेहिं से विउले असणपाणखाइमसाइमे उवक्खडाविए, संखे यणं समणोवासए नो हव्वमागच्छइ / तं सेयं खलु देवाणुप्पिया ! अम्हं संखं समणोवासगं सद्दावेत्तए / तए णं से पोक्खली समणोवासए, ते समणोवासए य एवं वयासी-अच्छह णं तुज्झे देवाणुप्पिया ! सुनिव्वया वीसत्था अहन्नं संखं समणोवासगं सद्दावेमित्ति कटु तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमति, पडिनिक्खमित्ता सावत्थीए नगरीए मज्झं मज्झेणं जेणेवं. संखस्स समणोवासगस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता संखस्स समणो वासगस्स गिहं अणुपविढे / तए णं सा उप्पला समणोवासिया पोक्खलिं समणो-वासयं एज्जमाणं पासइ, पासित्ता हट्ठतुट्ठ.आसणाओ अब्भुट्टेइ अब्भुद्वित्ता सत्तट्ठपयाई अणुगच्छइ, अणुगच्छित्ता पोक्खलिं समणोवासगं वंदति नमंसति वंदित्ता नमंसित्ता आसणेणं उवनिमंतेइ, उवनिमंतित्ता एवं वयासी-संदिसंतुणं देवाणुप्पिया! किमागमणप्पयोयणं? तए णं से पोक्खली समणो-वासए उप्पलं समणोवासियं एवं वयासीकहन्नं देवाणुप्पिए ! संखे समणोवासए ? तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासयं एवं वयासी-एवं खलु देवाणुप्पिया ! संखेसमणोवासए पोसहसालाएपोसहिए बंभयारी० जाव विहरइ। तए णं से पोक्खली समणोवासएजेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता गमणागमणाए पडिक्कमइ गच्छइ गच्छित्तासंखं समणोवासगं वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहि से विउले असण०जाव साइमे उवक्खडाविए तं गच्छामो णं देवाणुप्पिया!तं विउलं असणंजाव साइमं आसाएमाणा०जाव प
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy