SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ संकमण 35 - अभिधानराजेन्द्रः - भाग 7 संका आदानपदाख्ये सूत्रकृताङ्गस्य पञ्चवशे अध्ययने, सूत्राअस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम कुर्वते तस्या अपि नामदिकश्चतुर्द्धा निक्षेपो विधेयः / तत्रापि द्रव्यसङ्कलिका निगडादौ भावसङ्कलना तूत्तरोत्तरविशिष्टाध्यवसायसङ्कलनमिदमेव वाऽध्ययनम्, आद्यन्तपदयोः सङ्कलनादिति। सूत्र०१ श्रु०१५ अ०।। संका स्त्री० (शङ्का) शङ्कनं शङ्का। संशयकरणे, आतु० / सन्देहे, ध० २अधि० / नि० चू० / उत्त० / व्य०1 भगवदर्हत्प्रणीतेषु पदार्थेषु धम्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगवधार्यमाणेषु संशये, आव० 6 अ० / शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशयः, किमेवं स्यान्नैयमिति। यदाहुः-संशयकरणं शङ्केति / सा च शङ्का द्विविधा-देशशङ्का, सर्वशङ्का च / देशशङ्का-देशविषया; जीवाद्यन्यतमपदार्थ कदेशगोचरेत्यर्थः / यथाऽस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वेति / सर्वशङ्का-सर्वविषया यथाऽति वा धर्मो नास्ति वेति। इयं च द्विधाऽपि शङ्का भगवदर्हत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयतीत्यतीचारः। केवलागमगम्या अपि हि पदार्था अस्मदादि-प्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतृकत्वान्न सन्देग्धंयोग्याः, यत्राऽपि मतिदौर्बल्यादिभिर्मोहवशात् वचन संशयो भवति तत्राऽप्य-प्रतिहतेयमर्गला। यथा श्रु० 4 अ०२ उ० / पिपीलिकामत्कुणादीनां स्फुटितस्य गमने, नि०चू० 13 उ० / संक्रम्यतेऽनेनेति संक्रमणम्। चारित्रे, आचा०१ श्रु०२ अ०३ उ०। संकमणकाल पुं० (संक्रमणकाल) अवान्तरसंक्रान्तिसमये,आ० क० 10 / संकममाण त्रि० (संक्रामत) गच्छति, स्था० 2 ठा० 4 उ० / जं० / जी० / सम्-एकीभावेन क्रामन् गच्छन् / संगच्छमाने, जी० 3 प्रतिक १अधि०१ उ०। संकमुक्किट्ठट्ठिइ स्त्री० (संक्रमोत्कृष्टस्थिति) संक्रमोत्कृष्टस्थितिभेदे, या बन्धादेव केवलादुत्कृष्टा स्थितिलभ्यते। क०प्र०२ प्रक०। पं० सं०। संकर पुं० (संकर) भिन्नजातीयानां मीलके, सूत्र०१ श्रु०१ अ० 1 उ०। 60 / विशे० / कन्यानयनीयनगरस्य स्वनामख्याते श्रावकाणां प्रतिपन्ने राजनि, ती०५० कल्प। सांकर्ये , संकीर्णत्वे, विशे० / संमीलनशीले, ब० 4 उ०। संकीर्यत सपिण्ड्य संकरणं वा संपिण्डनं संकरः / गौणपरिग्रहे, प्रश्र०५ आश्र० द्वार। संकरगायत्ती स्त्री० (शङ्करगायत्री) रूद्रप्रतिपादिकायां गायत्र्याम्, "तन्महेशाय विद्महे वागविशुद्धाय धीमहि तन्नो रूदः प्रचोदयात्" गा०। संकरदूस न० (शङ्करदूष्य) संकर इह प्रस्तावात्तृणभरमगोमयागारादिमीलक उत्कुरूटिका इति यावत्, तत्र दूष्यवस्त्र संकरदूष्यम्। अत्यन्तनिकृष्ट निरूपयोगिनि लोकैरुत्सृष्ट वस्त्रे, उत्त०१२ अ०। संकरपुर न० (शङ्करपुर) लक्ष्मणावतीसविधे स्वनामख्याते दुर्गरक्षिते पुरे, विक्रमे 1360 संवत्सरे लक्ष्मणावतीहम्मीर श्रीसुरत्राणसमदीनः शङ्करपुरदुर्गोपयोगिपाषाणग्रहणार्थ प्रतोलीं पातयित्वा कपाटसंपुटमग्रहीत् / ती०३४ कल्प। संकरसमय पुं० (शङ्करस मय) भिन्नजातीयानां मीलकस्यैकवाक्यतायम, यथा-वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति। सूत्र०१ ध्रु० 1 अ० 1 उ० संकरसामि पुं० (शङ्करस्वामिन्) नयनमनसोरपि प्राप्यकारित्ववादिनि स्वनामख्याते दार्शनिकविदुषि, न० / सम्म० / संकरिय न० (शावर्य) परस्परानुविद्धरूपतायाम्, अने०१ अधि०। संकरिसण पुं० (शङ्कर्षण) नवमे बलदेवे, ति०। ती०। स०। संकरी स्त्री० (शङ्करी) विद्याभेदे,या हि पठितमात्रा एव दासदासीसखीपरिवारभूत्वाऽऽदेशं करोति, अन्तिकमागतं प्रत्यनीक निवारयति, दूरस्थस्याऽपि चेष्टितं पृष्टा सती कथयति। उत्त० 13 अ०। संकलन० (श्रृङ्खल) “श्टङ्गे खःकः"||८/११८६इत्यनेनात्र खस्य ककारादेशः / संकलं / प्रा०। हस्त्यन्दुके, प्र० ३त्त० 5 संव० द्वार। संकला स्त्री० (श्टङला) अयोमयनिगडे, सूत्र 1 श्रु०५ अ० 2 उ०। संकलिय त्रि० (संकलित) अनुबद्धे, अनु० / सूत्र० / संकलिया स्त्री० (संकलिका) अन्तादिपदयोः सङ्कलनात्सङ्कलिका।। "कत्थ य मइदुब्बल्ले-णं तद्विहायरियविरहशो वाऽवि। नय गहणत्तणेण य, नाणावरणोदयेणं च / / 1 / / हेऊदाहरणासं-भवे य सइ सुटुजं न बुज्झेज्जा। सटवन्नुमयमवितह, तहाऽवि तं चिंतए मइम / / 2 / / अणुवकयपराणुग्गह-परायणा जं जिणा जुगप्पवरा / जिअरागदोसमोहा, अनन्नहा वाइणो तेणं // 3 // " यथाच"सूत्रोक्तस्यैकस्या-प्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं, हि नः प्रमाण जिनाभिहितम्॥१॥ एकस्मिन्नप्यर्थः, सन्दिग्धे प्रत्ययोऽर्हति नष्टः। मिथ्या च दर्शनं तत्, स चादिहेतुर्भगवतीनाम् / / 2 / / " प्रव.६ द्वार। (शड्काव्याख्या 'मिच्छदिदि शब्दे 6 भागे 275 पृष्ठे गता।) संसयकरणं संका, कंखा अण्णोण्णयदसणग्गाहो। संतम्मि वि वितिगिच्छा, सिज्झेणं मे अयं अट्ठो।।२४।। संसयण-संसयो करणं-क्रिया, संसयरस करणं संसयकरणमित्याह-जमिद रासयकरणं किमिदंवण्णणत्यंतरभूतं उताणत्थंतरमिति ? गुरुराहणमिदमत्थन्तरभूतघडरस दंडादयो जहा, इदंतु अणत्यंतर अंगुलियचक्रकरणवत्, जदिद संसयकरणं स एव संका, संकणं संका; चित्तासंकेत्यर्थः, सा दुविहादेसे सव्वे य। देसे जहा तुल्ले जीवत्ते कहमेगे भव्वा ? एगे अभव्या? अहवाएगणपरमाणुणाएगेआगासपदेसे पुणोपुणो विपरमाणूतत्थेवागासपदेसे अव--
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy