SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ संकम 34 - अभिधानराजेन्द्रः - भाग 7 संकमण योद्वलयतःसतो या स्तोको द्वलना द्विचरमखण्डस्य चरमसमये छत्तीसाएँ सुभाणं, सेढिमणारूहियसेसगविहीहिं। यत्कर्मदलिकं परप्रकृतिषु प्रक्षिप्यते, सा स्तोकोद्वलना, सा आहार- कटु जहन्नं खवणं,अपुव्वकरणालिया अंते / / 106 / / कस्य जघन्यः प्रदेशसंक्रमः। 'छत्तीसाए' ति-श्रेणिमनारूह्योपशमश्रेणिमकृत्वा शेषैर्विधिभिः तेवट्ठिसयं उदही-ण सचउपल्लाहियं अबंधित्ता। क्षपितकशिसत्कैः षट्त्रिंशत्संख्यानां शुभप्रकृतीना परन्द्रियजातिअंते णहप्पवत्तक-रणस्स उज्जोवतिरियदुगे॥१०७॥ समचतुरससंस्थानयजर्षभनाराचसंहननतेजससप्तकप्रशस्तविहायो'तेवट्ठिसयं' ति-त्रिषष्ट्यधिकमुदधिशतं सागरोपमाणां शतं चतु- गतिशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुसिग्धोष्णापल्योपमाधिकं च यावत् स क्षपितकर्माशः सर्वजधन्यतिर्थरिद्वकोद गुरुलधुपराधातोच्छासत्रसादिदशकनिर्माणलक्षणाना जधन्यं प्रदेशागं द्योतसत्कर्मा उद्द्योततिर्यद्विकमबवा यथाप्रवृत्तकरणस्यान्ते चरम - कृत्वा क्षपणायोस्थितस्य क्षपितकर्माशस्यापूर्वकरणसत्कायाः प्रथमासमये उद्द्योततिर्यग्द्विकयोर्जधन्यं प्रदेशसंक्रमं करोति। कथं त्रिषष्ट्यधिक वलिकाया अन्तेचरमसमये तासां जघन्यः प्रदेशसंक्रमो भवति / तत सागरोपमाणां शतं चतुष्पल्याधिकं च यावदबद्धेति चेदुच्यते-रा ऊध्वं तु गुणसंक्रमेण लब्धस्यातिप्रभूतस्य दलिकस्य संक्रमावलिकातिक्षपितकर्माशस्त्रिपल्योपमायुष्केषु मनुजेषु मध्ये समुत्पन्नस्तत्र देवद्वि क्रान्तत्वेन संक्रमसम्भवात् स न प्राप्यते / पञ्चसंग्रहे तु ववर्षभनाराचकमेव बध्नाति, न तिर्यग्द्विकम् नाप्युयोतम् / तत्र चान्तमुहर्ते शेप वर्जिताना शेषाणां पञ्चत्रिंशत्प्रकृतीनामेवापूर्वकरणप्रथमावलिकान्ते जघन्यः प्रदेशसंक्रम उक्तः / वर्षभनाराचसंहननस्य तु स्वबन्धसत्यायुषिसम्यक्त्वमवाप्य ततोऽप्रतिपतितसम्यक्त्व एव पल्योपम व्यवच्छेदसमये इति। स्थितिको देवो जातः / ततोऽप्यप्रतिपतितसम्यक्त्वो देवभवात् च्युत्त्वा सम्मद्दिट्ठि अजोग्गा-णसोलसण्हं पिअसुभपगईणं। मनुष्येषु मध्ये समुत्पन्नः / ततस्तेनैवाप्रतिपतितेन सम्यक्त्वेन सहित थीवेएण सरिसगं, नवरं पढमं तिपल्लेसु॥११०।। एकत्रिंशत्सागरोपमस्थितिकोवेयकेषु मध्ये देवो जातः / तत्र चोत्पत्त्य 'सम्मद्दिष्टि' त्ति-सम्यग्दृष्टरयोग्यानां षोडशानामशुभप्रकृतीनां प्रथमनन्तरमन्तर्मुहूर्तादूवं मिथ्यात्वं गतः / ततोऽन्तर्मुहूर्तावशेष आयुषि वर्जसंस्थानप्रथमवर्जसंहननाप्रशस्तविहायोगतिदुर्भगदुःखरानापुनरपि सम्यक्त्वं लभते। ततो द्वेषट्षष्टी सागरोपमाणां यावन्मनुष्या देयनपुंसकवेदनीचैर्गोत्रलक्षणानां स्त्रीवेदेन सदृशं वक्तव्यम्। यथा प्राक् नुत्तरसुरादिषु सम्यक्त्वमनुपाल्य तस्याः सम्यक्त्वाऽद्धाया अन्तर्मुहूर्त स्त्रीवेदस्य जघन्यप्रदेशसंक्रमभावना कृता तथाऽत्रापि कर्तव्या। शेषे शीघ्रमेव क्षपणाय समुद्यतः / ततोऽनेन विधिना त्रिषष्ट्यधिक नवरमेतासां जघन्यप्रदेशसंक्रमस्वामी प्रथमं त्रिपल्योपमायुष्केषु मनुष्येषु सागरोपमाणां शतं चतुष्पल्याधिकंच यावत्तिर्यग्द्विकमुद्द्योतं च बन्धरहितं गध्ये समुत्पन्नी वक्तव्यः / अन्तर्मुहूर्तावशेषे चायुषि प्राप्तसम्यक्त्वः / शेष भवतीति। तथैव वक्तव्यम्। इगविगलिंदियजोग्गा, अट्ठ य पज्जत्तगेण सह तेसिं / नरतिरियाण तिपल्ल-स्संते ओरालियस्स पाउग्गा। तिरियगइसमं नवर, पंचासीउदहिसयं तु / / 108|| तित्थयरस्सय बंधा,जहन्नओ आलिगं गंतु॥१११।। 'इग' त्ति-एकेन्द्रियविकलेन्द्रिययोग्या अष्टौ याः प्रकृतयः एकद्धि 'नर' ति-नरतिरश्वा त्रिपल्योपमस्यान्ते औदारिकस्य प्रायोग्याः त्रिचतुरिन्द्रियजातिस्थावरातपसूक्ष्मसाधारणलक्षणाः। तासामपर्याप्त प्रकृतयो जघन्यप्रदेशसंक्रमयोग्याः। इयमत्र भावनायो जीवः सकलान्यकसहितानां नवानां प्रकृतीनां तिर्यग्गतिसमंवक्तव्यम् / नवरमत्र जीवापेक्षया सर्वजघन्यौदारिकसत्कर्मा सन् त्रिपल्योपमायुष्केषु तिर्यङ्पञ्चाशीत्यधिक सागरोपमशत चतुष्पल्याधिकं यावदबखेति वक्तव्यम् / मनुष्येषु मध्ये समुत्पन्नः, तस्यौदारिकसप्तकमनुभवतो विध्यातसंक्रमेण कथमेतावन्तं कालं यावदबन्ध इति चेदुच्यते-इह क्षपितकर्माशो परप्रकृती संक्रमयतश्च स्वायुषश्वरमसमये तस्यौदारिकसप्तकस्य जघन्य: द्वाविंशतिसागरोपमस्थितिकः षष्ठपृथिव्यां नारको जातः / तत्राप्यन्त प्रदेशसंक्रमो भवति / औदारिकस्य प्रायोग्या इत्यौदारिकसप्तकम मुहूर्तावशेषे आयुषि सम्यक्त्वं प्राप्तवान्। ततोऽप्रतिपतितसम्यक्त्व एव 'तित्थयररसे' त्यादि तीर्थकरनामकर्मणो बन्धं कुर्वता यत्प्रथमसमरे मनुष्यो जातः ततस्तेनाप्रतिपतितेन सम्यक्त्वेन देशविरतिमनुपाल्य बद्धं दलिकं तत बन्धावलिकातीत सत्यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमण चतुष्पल्योपमस्थितिकः सौधर्मदेवलोकं देवो जातः / ततस्तेना संक्रमयति तदा तीर्थकरनाम्रो जघन्यः प्रदेशसंक्रमो भवति। तदेवमुक्तः प्रतिपतितेन सम्यक्त्वेन सह देवभवाच्च्युक्त्वा मनुष्यो जातः / तरिमञ्च प्रदेशसंक्रमः / तदुक्तौ च समर्थितं संक्रमकरणम् / क० प्र० ३प्रकल ! मनुष्यभवे संयममनुपाल्य ग्रेवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको देवो (भवाद भवान्तरं संक्रामन् किमायुः प्रकरोति इति 'आउ' शब्दे द्वितीयजातः / तत्र चोत्पत्त्यनन्तरमन्तर्मुहूर्तादूर्ध्व मिथ्यात्वं गतः / ततोऽन्त- भागे 18 पृष्ठे उक्तम्।) मुहूर्तावशेष आयुषि भूयोऽपि सम्यक्त्वं प्रतिपद्यते / ततो वे षटषष्टी , संकमण न० (संक मण) संक्रम्यते अन्यप्रकृत्यादिरूपत्या सागरोपमाणां यावत् सम्यक्त्वमनुपाल्य तरयाः राम्यक्त्वाद्धाया व्यवस्थाप्यते येन तत्संक्रमणम् / क०प्र०१ प्रक० / असत्तादेः अन्तर्मुहूर्ते शेषे क्षपणाय समुद्यतते। तदेवं पञ्चाशीत्यधिक सामरापमशत सत्तादौ क्षेपणरूपे संक्रमे, विशे०! संक्रान्ती, विओका आव। चतुष्पल्याधिकं यावत्पूर्वोक्तानां नवप्रकृतीनां बन्धाभावः। नि०चू० / संथा० आक्रमणे, आव० 4 अ० / पर्यटने, सूत्र
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy