SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ सरीर 553 - अभिधानराजेन्द्रः - भाग 7 सरीर संख्येयभागमात्रमाणत्वात्, तैजसकार्मणयोर्जघन्यावगाहना द्वयोरपि | परस्परं तुल्या। औदारिकजधन्यावगाहनातौ विशेषाधिका / कथमिति चत? उच्यते-इह मारणान्तिकसमुद्घातेन समवहतस्य पूर्वशरीरात यदहिर्विनिर्गतं तैजसशरीर तस्याऽऽयाम-बाहल्यविस्तारैरवगाहना चिन्त्यते इत्युक्तं प्राक्, तत्र यस्मिन् प्रदेशे उत्पत्स्यन्ते सोऽपि प्रदेश आदारिकशरीरावगाहनाप्रमितोऽगुलासंख्येयभागप्रमाणो व्याप्तः, यदप्यपान्तरालमतिस्तोक तदपि व्याप्तमित्यौदारिकजघन्यावगाहनाता विशेषाधिका, त्तोऽपि वक्रियशरीरस्य जघन्यावगाहना असंख्येयगुणा, अडगुलासंख्ययभागस्यासंख्येयभेदभिन्नत्वात ततोऽप्याहारक - शरीरस्य जघन्यावगाहनाऽसंख्येयगुणा, देशोनहस्तप्रमाणत्वात् / उत्कृष्टावगाहनाचिन्तायां सर्वस्तोका आहारकशरीरस्योत्कृष्टाऽवगाहना हस्तमात्रत्वात, ततोऽप्यौदारिकशरीरस्य उत्कृष्टावगाहना संख्येयगुणा, सातिरेकयोजनसस्रप्रमाणत्यात्, ततोऽपि वैक्रियशरीरस्योत्कृष्ठावगाहना संख्येयगुणा, सातिरेकयो जनलक्षमानत्वात, तैजसकार्मणयोरुत्कृष्टावगाहना द्वयोरपि परस्परं तुल्या वक्रियशरीरोत्कृष्टावगाहनातोऽसंख्येयगुणा, चतुर्दशरज्ज्वात्मकत्वात, जघन्योत्कृष्टावगाहनाचिन्तायाम्-आहारकशरीरस्य 'जहण्णि-याहिंतो ओगाहणाहिंता तस्स चेव उक्कोसिया ओगाहणा विसेसा-हिया' इति, दशन समधिकत्वात् शेष सुगमम्, अनन्तरमेव भावितत्वात्। प्रज्ञा० 21 पद। (अल्पबहुत्वम् ‘अप्पाबहुय' शब्द प्रथमभागे 271 पृष्ठे, गतम।) (शरीरमेवात्मेति 'तज्जीवतच्छरीरवाइ(ण)शब्दे चतुर्थभागे 2172 पृष्ठ उक्तम्।) (शरीरमाश्रित्याहारकत्वानाहारकत्वचिन्तनम् 'आहार' शब्द द्वितीयभागे 515 पृष्ठे गतम्।) (20) नैरयिकादीनां शरीरोत्पत्तिःणेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिता, तं जहा-कोहेणं माणेणं मायाए लोभेणं, एवं०जाव वेमाणियाणं णेरइयाणं चउहिं ठाणेहिं निव्वत्तिते सरीरे पण्णत्ते,तं जहा-कोहनिव्वत्तिए०जाव लोभनिव्वत्तिए, एवं०जाव वेमाणियाणं ! (सू०३७१) शरीरस्योन्पत्तिनिवृत्तिसूत्राणा दण्डकद्वयं, कण्ट्यं चैतत्, नवर क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोत्पत्तिनिमित्त निमित्ततया व्यपदिश्यन्त इति। 'चउहिं ठाणेहिं सरीरे' त्याद्युक्तम्, क्रोधादिजन्यकर्मनिवर्तितत्वात् क्रोधादिभिर्निर्वर्तितं शरीरमित्युपदिष्टम्, इह चोत्पत्तिरारम्भमात्र, निवृत्तिस्तु निष्पत्तिरिति / स्था०४ ठा०४ उ०। 21) शरीराधिकारात् शरीरोत्पत्तिं दण्डकेन निरूपयन्नाहनेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया,तं जहा-रागेणं चेव, दोसेण चेव०जाव वेमाणियाणं, नेरइयाणं दुट्ठाण-निव्वत्तिए, सरीरगे पण्णत्ते, तं जहा-रागनिव्वत्तिए चेव, दोस-निव्वत्तिए चेव०जाव वेमाणियाणं / (सू०७५४) ‘नेरइयाण' मित्यादि, कण्ठ्यं, किन्तु या रागद्वेषजनितकर्मणा शरीरोत्पत्तिः सा रागद्वेषाभ्यामेवेति व्यपदिश्यते. कार्ये कारणोपवारादिति, 'जाव वेमाणियाण' ति दण्डकः सूचितः / शरीराधिकाराच्छरीरनिवर्त्तनसूत्र, तदप्येवं; नवरमुत्पत्तिः आरम्भमात्र निर्वर्तना तु निष्ठानयनमिति ! स्था० 2 ठा०१ उ०। (केषां शरीराणां कतिविध करणमित्युक्तम् 'करण' शब्दे तृतीयभागे 360 पृष्ठे / ) (शरीरतया द्रव्यगहाणं 'दव्य' शब्दे चतुर्थभागे 2464 पृष्ठ गतम्।) ('जीव' शब्दे चतुर्थभागे 1526 पृष्ठे सुरा नैरयिकाश्च तिसृषु शरीरेषु वर्तन्ते इत्युक्तम।) (22) लोकश्च शरीरिशरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाहणेरइयाणं दो सरीरगा पण्णत्ता, तं जहा-अब्भतरगे चेव, बाहिरगे चेव / अब्भतरए कम्मए, बाहिरए वेउदिवए / एवं देवाणं भाणियव्यं / पुढविकाइयाणं दो सरीरगा पण्णत्ता, तं जहाअभंतरगे चेव, बाहिरगे चैव / अब्भं-तरगे कम्मए, बाहिरगे ओरालियगे, जाव वणस्सइका-इयाणं / बेइंदियाणं दो सरीरा पण्णत्ता, तं जहा-अब्भंतरए चेव, बाहिरए चेव / अब्भंतरगे कम्मए, अद्विमंससोणितबद्धे, बाहिरए, ओरालिए ०जाव चउरिदियाणं / पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पण्णत्ता, तं जहा-अब्भंतरगे चेव, बाहिरगे चेव / अब्भंतरगे कम्मए, अट्ठिमंससोणियण्हारुछिराबद्धे, बाहिरए ओरालिए। मणुस्साण वि एवं चेव / विग्गहगइसमावन्नगाणं नेरइ-याणं दो सरीरगा पण्णत्ता, तं जहा-तेयए चेव, कम्मए चेव / निरंतरं०-जाव वेमणियाणं। (सू०७५४) 'णेरइयाण' मित्यादि, प्रायः कण्ठ्यं नवरं शीर्यतेअनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरं तदेव शटनादिधर्मतयाऽनुकम्पितत्वात् शरीरक ते च द्वे प्रज्ञप्ते जिनः, अभ्यन्तः-मध्ये भवमाभ्यन्तरम्, अभ्यन्तरत्व च तस्य जीवप्रदेशः सह क्षीरनीरन्यायेन लोलीभवनात्। भवान्तरगतावपिच जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशायनामप्रत्यक्षत्वाचेति, तथा बहिर्भवं बाह्यम्, बाह्यता चास्य जीवप्रदेशः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वान्निरतिशयानामपि प्रायः प्रत्यक्षत्वाचेति। तत्राभ्यन्तरं 'कम्मए' त्ति-कार्मणशरीरनामकर्मोदयनिवयमशेषकर्मणां प्ररोहभूमिराधारभूतम्, तथा संसार्यात्मानां गत्यन्तररांक्रमणे साधकतम तत् कार्मणवर्गणास्वरूपम्, कर्मव कर्मकमिति, कर्मकग्रहणे च तेजसमपि गृहीतं द्रष्टव्यम्, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति। एवं देवाण भावियव्वं' ति-अयमों-यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाम् असुरादीनां वैमानिकान्तानां भणितत्यम्, कार्मण-वैक्रिययोरेवतेषां भावात्, चतुर्विशतिदण्डकस्य च विवक्षि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy